जम्मू-कश्मीरे लद्दाखे शैत्यप्रकोपः आरब्धः ।
श्रीनगरम् 21 जनवरीमासः(हि.स.)। जम्मू-कश्मीर-लद्दाख-देशयोः शीततरङ्गः निरन्तरं वर्तते, अनेकेषु क्षेत्रेषु शून्यात् अधः तापमानं ज्ञातम् अस्ति । परन्तु राज्यस्य न्यूनतमतापमानस्य किञ्चित् सुधारः अभवत् । ग्रीष्मकालीनराजधानी श्रीनगरे न्यूनतमं तापमानं 1.0 ड
भद्रवाह के प्रसिद्ध गुलदांडा घास के मैदान में पर्यटकों की भारी भीड़ उमड़ी


श्रीनगरम् 21 जनवरीमासः(हि.स.)। जम्मू-कश्मीर-लद्दाख-देशयोः शीततरङ्गः निरन्तरं वर्तते, अनेकेषु क्षेत्रेषु शून्यात् अधः तापमानं ज्ञातम् अस्ति । परन्तु राज्यस्य न्यूनतमतापमानस्य किञ्चित् सुधारः अभवत् । ग्रीष्मकालीनराजधानी श्रीनगरे न्यूनतमं तापमानं 1.0 डिग्री सेल्सियस आसीत्, येन पूर्वदिनानां तुलने किञ्चित् राहतं प्राप्तम् । काश्मीर उपत्यकायां लार्नु -6.0 डिग्री सेल्सियस इत्यनेन शीतलतमं स्थानं सोनामार्गं -4.8 डिग्री सेल्सियस इत्यनेन द्वितीयं स्थानम् आसीत् । गुलमार्ग्, शोपियान् इत्यादिषु अन्येषु लोकप्रियपर्यटनस्थलेषु अपि महती न्यूनता अभवत् यत्र तापमानं क्रमशः -3.2 डिग्री सेल्सियस, -2.9 डिग्री सेल्सियस च अभवत् काजीगुण्ड, पुलवामा इत्यादिषु क्षेत्रेषु न्यूनतमं तापमानं क्रमशः -1.6 डिग्री सेल्सियस, -1.1 डिग्री सेल्सियस च अभवत्, खुदवानी इत्यत्र -2.7 डिग्री सेल्सियसः च अभवत् । पहलगाम-कुलगाम-नगरे च समानं न्यूनतमं तापमानं -2.2 डिग्री सेल्सियसः, कुपवारा-नगरे तु तुल्यकालिकरूपेण मृदुः 1.0 डिग्री सेल्सियसः अभवत् । जम्मू-विभागे गतरात्रौ तापमाने किञ्चित् सुधारः अभवत् यतः कटरा-नगरे न्यूनतमं तापमानं 10.8 डिग्री सेल्सियसः अभवत्, चेनाब-उपत्यकायाः पाडेर्-नगरे तु -6.2डिग्री सेल्सियस-पर्यन्तं मण्डले सर्वाधिकं शीतलं स्थानं प्राप्तम् जम्मू-नगरे न्यूनतमं तापमानं 9.0 डिग्री सेल्सियसः, बनिहाल-भदेर्वाह-नगरयोः च क्रमशः 1.0 डिग्री सेल्सियसः, 2.0 डिग्री सेल्सियसः च अभवत् । रामबन्-नगरस्य तापमानं 8.2 डिग्री सेल्सियस्, रेआसी च 7.4 डिग्री सेल्सियसः अभवत् । लद्दाखनगरे शीततरङ्गः निरन्तरं वर्तते, द्रास् तथा कारगिल् इत्यत्र तापमानं -9.8डिग्री सेल्सियसपर्यन्तं न्यूनम् अस्ति । लेह -9.0 डिग्री सेल्सियस आसीत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA