चीनीपूरितं ट्रकयानं धूं धूङ्कृत्य ज्वलितम् ,महता प्रयासेन अग्निशमन विभागः प्राप्नोन्नियन्त्रणम्
अररिया 21 जनवरीमासः(हि.स.)। गतरात्रौ अररिया-नगरस्य जोकिहाट-पुलिस-क्षेत्रस्य अन्तर्गतं चरघरिया-सीमायाः समीपे शर्करा-भारित-वाहने अचानकं अग्निः जातः, तदनन्तरं यदा ट्रकस्य ज्वालाः ग्रामे विलम्बेन रात्रौ दृश्यन्ते स्म । तदा ग्रामजनाः सूचितवन्तः पुलिस स्
अररिया फोटो:ट्रक में लगी आग पर काबू पाने का प्रयास


अररिया 21 जनवरीमासः(हि.स.)।

गतरात्रौ अररिया-नगरस्य जोकिहाट-पुलिस-क्षेत्रस्य अन्तर्गतं चरघरिया-सीमायाः समीपे शर्करा-भारित-वाहने अचानकं अग्निः जातः, तदनन्तरं यदा ट्रकस्य ज्वालाः ग्रामे विलम्बेन रात्रौ दृश्यन्ते स्म । तदा ग्रामजनाः सूचितवन्तः पुलिस स्टेशन तथा अग्निशामकदलस्य सूचना दत्ता, तदनन्तरं अग्निशामकदलः जोकीहाटतः अररियातः च गत्वा घण्टाभिः परिश्रमं कृत्वा ट्रकयाने अग्निः नियन्त्रितवान् शर्करायुक्तः ट्रकः अररियातः किशनगञ्जं प्रति गच्छति स्म। आगतः किञ्चित्कालान्तरे च शर्कराभारितः ट्रकः भस्मरूपेण दग्धः। अग्निस्य सटीकं कारणं न ज्ञायते किन्तु अनुमानं क्रियते यत् ट्रकस्य अधोभागात् आरब्धः अग्निः सम्पूर्णं ट्रकयानं व्याप्तवान् इति। अग्निशामकदलस्य महतीं प्रयत्नस्य अनन्तरं अग्निः नियन्त्रितुं शक्यते स्म किन्तु तावत्पर्यन्तं शर्कराभारितः ट्रकः अग्निज्वालाम् दृष्ट्वा ग्रामजनानां मध्ये आतङ्कः अभवत् तथा च तत्रैव बहुसंख्याकाः ग्रामिणः अपि समागताः आसन् तथा च अग्निनियंत्रणस्य प्रयासे विभागदलस्य साहाय्यं कृतवान् । अररिया उपविभागस्य अग्निशामकपदाधिकारी धनेशकुमारः दूरभाषेण अवदत् यत् गतरात्रौ जोकीहाटपुलिसक्षेत्रे टोलकरस्य समीपे एकस्मिन् ट्रकयाने अग्निः प्रज्वलितः इति सूचनायाः अनन्तरं अग्निशामकदलं स्थले प्रेषितम् दलस्य सदस्याः घण्टाभिः यावत् युद्धं कृतवन्तः अग्निः बहु परिश्रमस्य अनन्तरं नियन्त्रणे आगतवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA