महाकुम्भे कथावासः  कल्पवासः स्वामी चिदानन्दसरस्वती
-सनातन परम्परायाः प्रवाहस्य गतिमानस्य प्रवाहमानस्य च निर्मातारोऽस्मत्सकाशे सन्ति बापू इव महान्तः सन्तजनाः महाकुम्भनगरम्,21 जनवरीमासः (हि.स.)।भारतस्य परम्परा आश्चर्यजनकं अलौकिकं च अस्ति। अस्याः अद्भुतपरम्परायाः प्रवाहं चञ्चलं प्रवाहितं च स्थापयितुं
महाकुम्भ में कथावास ही कल्पवासत: स्वामी चिदानन्द सरस्वती


-सनातन परम्परायाः प्रवाहस्य गतिमानस्य प्रवाहमानस्य च निर्मातारोऽस्मत्सकाशे सन्ति बापू इव महान्तः सन्तजनाः

महाकुम्भनगरम्,21 जनवरीमासः (हि.स.)।भारतस्य परम्परा आश्चर्यजनकं अलौकिकं च अस्ति। अस्याः अद्भुतपरम्परायाः प्रवाहं चञ्चलं प्रवाहितं च स्थापयितुं अस्माकं पूज्यबापु इत्यादयः महान्तः सन्तजनाः सन्ति । लक्षशः भक्ताः प्रयागराजस्य पुण्यभूमौ कल्पवं कुर्वन्ति, तस्मिन् कल्पे कथवानां कथनस्य अवसरं वयं प्राप्नुमः, यत् महतीं सौभाग्यस्य विषयः अस्ति। स्वामी चिदानन्दसरस्वती मंगलवासरे परमार्थनिकेतनशिबिरे अरैलप्रयागराजे राष्ट्रियसन्तमोरारीबाबुद्वारा कथ्यमानायाः दिव्यमानसकथायाः चतुर्थे दिने उक्तवान्। सः स्वजीवनं यौवनं च बृहत्तरकार्याय समर्पितवान् । पूज्यबापूमुखात् कथिता कथा कल्पवात् न्यूना नास्ति। एकमासं वा 45 दिवसं वा कल्पवानां कृते प्रयागराजं भक्ताः आगच्छन्ति । अत्र लक्षशः भक्ताः कल्पवं कुर्वन्ति, तस्मिन् कल्पे कथाकथनस्य अवसरः वयं प्राप्नुमः, यः महतीं सौभाग्यस्य विषयः अस्ति। स्वामी जी, एकस्य प्रतिवेदनस्य उल्लेखं कुर्वन् अवदत् यत् ये जनाः संगमस्य तटे, गङ्गायाः तटे कल्पवं कुर्वन्ति, तेषां शरीरे प्रतिपिण्डानां विकासः भवति, तेषां प्रतिरोधशक्तिः उत्तमः, तेषां रोगप्रतिरोधकशक्तिः उत्तमः भवति तथा च एतादृशे समये अद्भुतम् एतादृशैः दिव्यैः पूज्यैः च साधैः कथाः श्रोतुं बापुः जीवनमेव श्लोकपूर्णं महाकाव्यं जातम्। मानस कथा जीवनस्य ओजं प्रदाति अद्य मानसकथायाः चतुर्थे दिने पूज्यः बापूः उक्तवान् यत् प्रयागस्य जीवनस्य ओजः शब्दः, नेत्रः, जीवनं च अस्ति। प्रयागस्य जीवनस्य महिमा वैराग्यम् अस्ति। वैराग्यस्य अर्थः सर्वं त्यक्त्वा न तु सद्धारणम् । जीवने कदापि लाभमार्गं न चिनुत, शुभमार्गं चित्वा यत्र यत्र प्राप्यते तत्रैव मङ्गलं स्वीकुरुत। सन्देशः- मानसकथा जीवनाय ओजं प्रदाति। अस्मिन् अवसरे परमार्थ निकेतनशिविरे प्रयागराजे संत स्वामी अवधेश दास जी महाराजः, स्वामी डॉ. चंद्र देव दास जी महाराज एवं अन्य पूज्य संतों का दिव्य स्वागत किया गया। अस्मिन् अवसरे विश्वस्य अनेके देशाः यथा भारत, आस्ट्रेलिया, अमेरिका, इङ्ग्लैण्ड्, स्पेन, मलेशिया, आइसलैण्ड्, कनाडा, दक्षिण आफ्रिका, अर्जेन्टिना इत्येषां राष्ट्राणां जनाः पूज्यमोररीबापोः मुखात् दिव्यमानसकथायाः अमृतं पिबन्ति परमार्थ निकेतन कैम्प, अरैल, प्रयागराज पुर्तगाल, फ्रान्स, मोरक्को, बार्सिलोना, जर्मनी इत्यादिदेशेभ्यः आगताः भक्ताः मानसकथायाः दिव्यानन्दस्य आनन्दं लभन्ते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA