Enter your Email Address to subscribe to our newsletters
--महाकुम्भे तीर्थ पुरोहितानां पत्राणि अभवन् चर्चायाः विषयः
महाकुम्भनगरम्, 21 जनवरीमासः (हि.स.)।प्रयागराजमहाकुम्भस्य अनेकस्थानेषु संश्लेषितानि भित्तिफलकानि अद्यत्वे चर्चायाः विषयः अभवन् । प्रयागवालेन तीर्थ पुरोहितगणैः च प्रकाशिते भित्तिफलके मेला प्रशासनस्य विरुद्धं बहवः गम्भीराः आरोपाः जाताः।
भित्तिफलके लिखितम् अस्ति यत् मेला प्रशासनं प्रयागराजमेला पिकनिकस्थलं कर्तुं कार्यं कुर्वन् अस्ति, येन कारणेन भक्ताः हृदयविदारिताः सन्ति। श्रद्धा परम्परा भक्तिः म्रियन्ते। प्रशासनं कुम्भकरणीनिद्रायां सुप्तम् अस्ति।
भित्तिफलके स्थूलाक्षरैः लिखितम् अस्ति – सनातनधर्मस्य परम्पराभिः सह आस्थायाः भक्तेः च हननम्। प्रयागराजस्य तीर्थयात्रिकाः कल्पवासिनः च सावधानाः भवन्तु इति फलकस्य अनुसारं प्रयागराजमेला प्राधिकरणेन तीर्थयात्रिकाणां कल्पवासिनां च सौतेयमातृत्वेन व्यवहारं कृत्वा तेषां विश्वासं भक्तिं च मारयित्वा न केवलं जलं, विद्युत्, शौचालयम् इत्यादीनि मूलभूतसुविधाः प्रदातुं असफलाः अभवन्। या भूमिः यात्रिकाणां कल्पवासीनां च सुविधायै उपलभ्यते स्म सा अपि सङ्गमतीरात् अपि अपसारिता ।
---------------
हिन्दुस्थान समाचार