Enter your Email Address to subscribe to our newsletters
- महाकुम्भे वीराङ्गनानां अलख जागरिष्यति संस्कारभारती
महाकुम्भनगरम्, 21 जनवरीमासः (हि.स.)।भारतीयराष्ट्रीयस्वतन्त्रतायाः शताब्दीवर्षस्य प्रथमपुराश्चरणे कलासाहित्यस्य अखिलभारतीयसंस्था संस्कारभारती प्रयागराजमहाकुम्भे भारतस्य निर्माणे योगदानं दत्तवत्यः आदर्शमहिलानां वीरस्त्रीणां शोभायात्राद्वारा सम्पूर्णं विश्वं जनवरी २२ दिनाङ्के जागृतं करिष्यति । एषा सूचना संस्कारभारत्याः अखिलभारतीयमंचीयकला संयोजकः देवेन्द्ररावतः दत्तवान्।
देवेन्द्र रावत इत्यनेन उक्तं यत् कार्यक्रमस्य उद्घाटनं केन्द्रीयसंस्कृतिमन्त्री गजेन्द्रसिंहशेखावतः, संस्कारभारत्याः अखिलभारतीसङ्गठनमन्त्री अभिजीतगोखले च करिष्यतः।
अस्मिन् कार्यक्रमे भारतस्य राष्ट्रियः, सामाजिकः, सांस्कृतिकः, राजनीतिकः, आध्यात्मिकः चेत्यादिषु क्षेत्रेषु स्वशौर्यस्य, बुद्धिमत्तायाः अपि च जीवटस्य प्रदर्शनं क्रियमाणानां नारीशक्तिं पुनर्जागरणस्य संदेशं प्रदत्तवत्यः योगदात्र्यः यथा रानीदुर्गावती, लोकमाता अहिल्याबाईहोलकर, सावित्रीबाईफुले, महारानीलक्ष्मीबाई, रानीचेन्नम्मा, अवन्तीबाई, सुभद्राकुमारीचौहान, लतामङ्गेशकर, नागालैंडदेशस्य राजकुमारी गाइदिन्ल्यू, सुचेताकृपलानी, सरोजनीनायडू, रानीपद्मिनी, भगिनीनिवेदिता, मीराबाई, महादेवीवर्मा, कल्पनाचावला, गौरादेवी, तीलूरौतेली चेत्यादिभिः सह सम्पूर्ण देशस्य सर्वेभ्यः प्रान्तेभ्यः प्रायशः द्विशत् दिव्यस्वरूपाणां भव्यशोभायात्रा निष्कास्य ताभ्यः श्रद्धादरं समर्प्य वर्तमान सन्ततेः राष्ट्रीयं, सामाजिकम् अपि च सांस्कृतिकं नवजागरणस्य सन्देशं प्रदास्यते।
उल्लेखनीयं यत् अस्मिन् वर्षे महिमासी मीरबाई इत्यस्याः 525 तमः जन्मदिवसः, चण्डेलकन्या महाराणी दुर्गावती इत्यस्याः 500 तमः, लोकमाता अहिल्याबाई होल्कर इत्यस्याः 300 तमः च जयन्त्याः वर्षम् अस्ति। त्रयः अपि अस्य शोभायात्रायाः नेतृत्वं करिष्यन्ति। अस्यां सूच्यां भारतस्य प्रत्येकप्रान्तस्य कलाकाराः संस्कारभारत्याः कार्यकर्तारः च युवाशक्तिजागरणाय, नूतनसमाजस्य उद्भवाय, नूतनभारतस्य निर्माणाय च प्रतिबद्धाः स्वक्षेत्रीयगणमान्यजनानाम् अलङ्कारं, सङ्गठनं च करिष्यन्ति।
---------------
हिन्दुस्थान समाचार