राष्ट्रपतिभवनस्य अमृतउद्यानं 2 फरवरीतः आमजनतायै उद्घटिष्यति 
नव देहली, 21 जनवरीमासः (हि.स.)। राष्ट्रपतिभवनस्य अमृतोद्यानः २ फरवरीतः ३० मार्चपर्यन्तं सामान्यजनस्य कृते उद्घाटितः भविष्यति। सप्ताहे षड्दिनानि प्रातः १० वादनतः सायं ६ वादनपर्यन्तं जनाः उद्यानं द्रष्टुं शक्नुवन्ति। सप्ताहे एकं दिवसं, प्रतिसोमवासरे, उ
राष्ट्रपति भवन का अमृत उद्यान (फाइल फोटो)


नव देहली, 21 जनवरीमासः (हि.स.)। राष्ट्रपतिभवनस्य अमृतोद्यानः २ फरवरीतः ३० मार्चपर्यन्तं सामान्यजनस्य कृते उद्घाटितः भविष्यति। सप्ताहे षड्दिनानि प्रातः १० वादनतः सायं ६ वादनपर्यन्तं जनाः उद्यानं द्रष्टुं शक्नुवन्ति। सप्ताहे एकं दिवसं, प्रतिसोमवासरे, उद्यानं परिपालनाय पीहितम् भविष्यति।

राष्ट्रपतिभवनेन मंगलवासरे प्रकाशितस्य वक्तव्यस्य अनुसारं ५ फरवरी दिनाङ्के दिल्लीविधानसभानिर्वाचने, २०, २१ फरवरी दिनाङ्के राष्ट्रपतिभवने आगन्तुकसम्मेलने, १४ मार्च दिनाङ्के होलीयां च मतदानस्य कारणेन उद्यानं पिहीतं भविष्यति।

सर्वेषाम् आगन्तुकानां प्रवेशः निर्गमश्च राष्ट्रपतिभवनस्य ३५ क्रमाङ्कद्वारात् भविष्यति। एतत् द्वारम् उत्तर-एवेन्युतः राष्ट्रपतिभवनस्य समीपे अस्ति । आगन्तुकानां सुविधायै केन्द्रीयसचिवालयस्य मेट्रोस्थानकात् ३५ क्रमाङ्कस्य गेटपर्यन्तं प्रत्येकं ३० मिनिट् मध्ये प्रातः ९.३० वादनतः सायं ६ वादनपर्यन्तं शटललोकायानसेवा उपलब्धा भविष्यति। अमृतोद्यानः चतुर्दिनानि यावत् विशेषवर्गाणां कृते उद्घाटितः भविष्यति। अस्मिन् २६ मार्चदिनाङ्कः विकलाङ्गानाम् कृते, २७ मार्चदिनाङ्कः रक्षा-अर्धसैनिक-आरक्षकबल-कर्मचारिणां कृते, २८ मार्च-दिनाङ्कः महिलानाम् आदिवासी-महिलानां च एसएचजी-संस्थानां कृते, २९ मार्च-दिनाङ्कः वरिष्ठनागरिकाणां कृते आरक्षितः अस्ति

उद्याने आरक्षणं, प्रवेशः च निःशुल्कः अस्ति । राष्ट्रपतिभवनस्य आधिकारिकजालस्थलं गत्वा ऑनलाइन आरक्षणं कर्तुं शक्यते। वाक्-इन् आगन्तुकानां कृते राष्ट्रपतिभवनद्वारस्य समीपे सुविधाकाउण्टरे अथवा स्वसेवाकियोः इत्यत्र पञ्जीकरणं कर्तव्यं भविष्यति। राष्ट्रपतिभवने अमृतोद्यानस्य भागरूपेण 6 मार्चतः 9 मार्चपर्यन्तं विविधतायाः अमृतमहोत्सवस्य आयोजनमपि करिष्यति। अस्मिन् वर्षे महोत्सवे दक्षिणभारतस्य समृद्धाः सांस्कृतिकविरासताम्, अद्वितीयपरम्पराश्च प्रदर्शिताः भविष्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA