Enter your Email Address to subscribe to our newsletters
नवादा,21 जनवरीमासः(हि .स.)।
नवादामण्डलस्य रोहखण्डस्य रूपौ ग्रामे दुःखदघटना अभवत्। ५५ वर्षीयः चौकीदारः बनवारी पासवानः रात्रौ विलम्बेन ड्यूटीं कर्तुं गच्छन् वेगेन गच्छन् अज्ञातवाहनेन आहतः। गम्भीररूपेण घातितः बनवारी प्रथमं रोह-अस्पताले, ततः नवादा-सदर-अस्पताले प्रेषितः, यत्र मंगलवासरे चिकित्सायाः समये तस्य मृत्युः अभवत् । मृतस्य श्वशुरः विनय पासवानः आरोपितवान् यत् वैद्येन निर्धारितं औषधं रात्रौ नवादा-चिकित्सालये कुत्रापि उपलब्धं नासीत्, येन तस्य श्वशुरः प्राणान् त्यक्तवान्। सः अवदत् यत् वैद्येन एप्रिलमासीये तृतीये-औषधं निर्धारितम्, परन्तु सम्पूर्णे नवादे चिकित्सा-दुकानं उद्घाटितं नास्ति । सर्वकारीयचिकित्सालये अपि औषधानां अभावः आसीत् । विनय पासवानः अपि अवदत् यत् नवादायां रात्रौ औषधं प्राप्तुं अतीव कठिनं भवति, यतः अधिकांशः चिकित्साभण्डारः रात्रौ एव बन्दः एव तिष्ठति। अनेकवारं एतस्याः समस्यायाः कारणात् जनानां प्राणाः नष्टाः भवन्ति । पुलिसदलं तत्स्थानं प्राप्य शवस्य परीक्षणार्थं प्रेषयित्वा प्रकरणस्य अन्वेषणं आरब्धवन्तः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA