Enter your Email Address to subscribe to our newsletters
चेन्नई, 27 जनवरीमासः (हि.स.)भाजपा-वरिष्ठनेता तमिलिसाई सौन्दराराजन् अद्य तमिलनाडु-देशस्य सत्ताधारी डीएमके-सर्वकारेण असम्यक् सूचनाः प्रसारयति, जनानां मध्ये मतभेदं च जनयति इति आरोपं कृतवान्। सः अवदत् यत् डीएमकपक्षे विभिन्नेषु विषयेषु नाटकम् मञ्चयित्वा जनान् वञ्चयति। एकराष्ट्रं, एकनिर्वाचनसभायाः तमिलनाडुराज्यस्य समन्वयकः पूर्वराज्यपालः सुन्दरराजनः अपि एकराष्ट्रं, एकनिर्वाचनसंकल्पनायाः विरोधे डीएमके-पक्षस्य आपत्तिं कृतवान् तमिलनाडुदेशे ओएनओई विषये बहु दुर्बोधता अस्ति तथा च एतस्याः गलतसूचनायाः प्रसारणार्थं डीएमके मुख्यतया उत्तरदायी अस्ति इति सः दावान् कृतवान् यत् अस्मिन् विषये रामनाथकोविन्दस्य प्रतिवेदनस्य उद्धृत्य तमिलिसाई इत्यनेन अस्मिन् विषये बलं दत्तम् जनान् यतः एतेन आयः वर्धते, व्ययस्य न्यूनीकरणं भविष्यति तथा च जनानां क्षमतायाः कुशलतापूर्वकं उपयोगः भविष्यति ओएनओई इत्यस्य लाभाः प्रतिवेदने स्पष्टतया उल्लिखिताः सन्ति किन्तु डीएमके एतान् लाभान् जानी-बुझकर गोपनीयं कर्तुं प्रयतते इति सः अवदत् तथा च तस्य स्थाने मिथ्याप्रचारं प्रसारयति। तमिलनाडुदेशे विवादास्पदः विषयः अभवत् टङ्गस्टन्-विषये भाजपा-पक्षस्य स्थापनस्य अपि रक्षणं कृतवती । तमिलिसाई इत्यनेन समाप्तं यत्, डीएमके-पक्षः एतां धारणाम् प्रसारयितुं प्रयतते । इय कथा एवं वर्तते यत् जनतायै युद्ध्यति, परं वास्तविकतायां सः केवलं स्वहितेभ्यः एव प्रयतते. सः टङ्गस्टन-विषये भाजपा-पक्षस्य स्थितिं अपि रक्षितवान्, एकराष्ट्र-एक-निर्वाचन-अवधारणायाः लाभं च प्रकाशितवान् । परन्तु तस्य उपरि बलं दत्तवान्
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA