Enter your Email Address to subscribe to our newsletters
कोलकाता, 28 जनवरीमासः (हि. स.)।पश्चिमबङ्गदेशे आर.जी कर-अस्पताल-विवादस्य, पश्चिमबङ्ग-सर्वकारस्य सीबीआइ-सङ्घस्य च मध्ये अधुना काङ्ग्रेस-पक्षेण राजनीति-केन्द्रं परिवर्तयितुं अभ्यासः आरब्धः अस्ति अधीररंजनचौधरी इत्यस्य नेतृत्वे गुरुवासरे जनानां माङ्गल्याः विषये दलेन महत् आन्दोलनं भविष्यति। अस्मिन् आन्दोलने काङ्ग्रेसपक्षतः मुख्यमागधाः भविष्यन्ति शतदिनानां रोजगारप्रतिश्रुतियोजनायाः भुक्तिविलम्बः, लक्ष्मीभण्डारयोजनायाः अन्तर्गतं महिलाभ्यः दत्तां राशिं 2500 रुप्यकाणि यावत् वर्धयित्वा पुरोहितेभ्यः मासिकं भत्तां दातुं च भविष्यति। दलस्य तर्कः अस्ति यत् यदि झारखण्डसदृशे आर्थिकदृष्ट्या पिछड़े राज्ये 2500 रुप्यकाणां राशिः दातुं शक्यते तर्हि बङ्गदेशे किमर्थं न? राष्ट्रपितुः महात्मागान्धिनः हत्या यस्मिन् दिने अभवत् तस्मिन् दिने जनवरीमासे ३० दिनाङ्के एतत् आन्दोलनं आयोजितं भविष्यति। अधीररंजनचौधरी जनसामान्यस्य स्वरं उत्थापयितुं प्रतीकात्मकं अवसरं मन्यते । पञ्चवारं सांसदः अधीररंजनचौधरी गतलोकसभानिर्वाचने बहरामपुरे बहुचर्चितं सीटं हारितवान्। तदनन्तरं राज्यराजनीतिः आर.जी. कथा चिकित्सालये घटितानां घटनानां, तृणमूलकाङ्ग्रेसस्य अन्तः आन्तरिकविग्रहाणां च परितः परिभ्रमति । एतादृशे परिस्थितौ अधीररंजनस्य सक्रियराजनीतिं प्रति प्रत्यागमनस्य सज्जतारूपेण अपि एतत् आन्दोलनं दृश्यते। काङ्ग्रेसदलेन तृणमूलकाङ्ग्रेसस्य उपरि आरोपः कृतः यत् सः मुस्लिमसमुदायस्य उपयोगं केवलं मतबैङ्करूपेण करोति। एतेन सह इमाम-मुअज्जिम-भत्तावृद्धेः माङ्गल्यम् अपि वर्धिता अस्ति । काङ्ग्रेसेन तृणमूलस्य उपरि जिल्लापरिषदेषु प्रचण्डभ्रष्टाचारः, आवंटितधनस्य सम्यक् उपयोगः न कृतः इति आरोपः अपि कृतः अस्ति। तृणमूलकाङ्ग्रेसेन काङ्ग्रेस-आन्दोलने तीक्ष्णप्रतिक्रिया कृता अस्ति । दलस्य प्रवक्ता कुणालघोषः मंगलवासरे अवदत् यत् ममता बनर्जी केन्द्रसर्वकारात् धनं न प्राप्य अपि राज्यस्य जनानां कृते कार्यं कुर्वती अस्ति। काङ्ग्रेसस्य एतत् आन्दोलनं केवलं नाटकम् एव, यत् जनसमूहः अवगतवान् अस्ति। एतदेव कारणं यत् लोकसभानिर्वाचने अधीररंजनचौधरी तृतीयस्थाने एव तिष्ठति स्म।
हिन्दुस्थान समाचार / ANSHU GUPTA