मध्यप्रदेशं प्रत्यागंतॄणां यात्रिणां बसयानं पतितम्, 22 जनाः आहताः 
बांसवाड़ा, 28 जनवरीमासः (हि.स.)।डुङ्गरपुरस्य जैनमन्दिरस्य दर्शनार्थम् आगतानां मध्यप्रदेशस्य भक्तानाम् आदाय एकः बसः दानपुरपुलिसक्षेत्रस्य अन्तर्गतं कुतुम्बी ग्रामे पलटितः। बसयाने 25 जनाः आसन्, येषु 22 जनाः घातिताः आसन् । एकः महिला गम्भीरस्थितौ उदयपुरं
घायलों को जिला अस्पताल लाया गया।


बांसवाड़ा, 28 जनवरीमासः (हि.स.)।डुङ्गरपुरस्य जैनमन्दिरस्य दर्शनार्थम् आगतानां मध्यप्रदेशस्य भक्तानाम् आदाय एकः बसः दानपुरपुलिसक्षेत्रस्य अन्तर्गतं कुतुम्बी ग्रामे पलटितः। बसयाने 25 जनाः आसन्, येषु 22 जनाः घातिताः आसन् । एकः महिला गम्भीरस्थितौ उदयपुरं प्रति रेफरः अभवत्।

दानपुरपुलिसपदाधिकारी राजवीरसिंहः अवदत् यत् द्वयोः सीटबसयोः 25 जनाः आसन्। कुतुम्बी ग्रामस्य समीपे गच्छन् सहसा बसयानस्य पुरतः एकः पशुः आगतः इति आहताः अवदन्। बसयानं नियन्त्रणात् बहिः गत्वा मार्गाद् बहिः गत्वा अप्रशस्तक्षेत्रे पलटितम् । २२ घातितानां स्थितिः सामान्या अस्ति ।

दुर्घटनापश्चात् तस्मिन् स्थले जनसमूहः समागतः । पुलिसदलम् अपि तत् स्थानं प्राप्तवती। जनानां साहाय्येन पुलिसैः जनान् बसयानात् बहिः निष्कासितम्। घायलानां दानपुरस्वास्थ्यकेन्द्रं नीतः। यतः पश्चात् सः बांसवरा-नगरस्य एम.जी.चिकित्सालये आनीतः ।

सर्वे यात्रिकाः मध्यप्रदेशस्य बदानूरमण्डलस्य निवासिनः सन्ति। सः सोमवासरे डुंगरपुरस्य समीपे स्थितस्य केसरियाजी जैनमन्दिरस्य दर्शनार्थम् आगतः आसीत्। रात्रौ बसयानेन प्रत्यागच्छन् आसीत्। ततः मध्यप्रदेशसीमायाः समीपे एषः दुर्घटना अभवत् । अनेके जनाः प्रथमचिकित्सायाः अनन्तरं गृहं प्रत्यागतवन्तः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA