Enter your Email Address to subscribe to our newsletters
इन्दौरनगरम्, 28 जनवरीमास:(हि.स.)। अद्य (मङ्गलवासरे) दिव्याङ्गजनानाम् निजीइकाईषु व्यवसायस्य अवसरान् प्रदातुं तथा च सरकारी-कार्यस्य सज्जतायै निःशुल्क-प्रशिक्षणं परामर्शं च प्रदातुं उद्योग-परामर्शस्य आयोजनं क्रियते।
सामाजिकन्यायविभागस्य संयुक्तनिर्देशिका सुचिता तिर्के बेक् इत्यनेन उक्तं यत् १८ तः ४० वर्षाणां मध्ये विकलाङ्गाः जनाः अस्मिन् उद्योगपरामर्शदाने भागं गृहीत्वा लाभं ग्रहीतुं शक्नुवन्ति। प्रेस्टीज प्रबन्धसंस्थानम् एवं शोधकेन्द्रम्व्य वसायक्रमांक:७८, निकटे बीसीसी, वृन्दावन भोजनालयस्य निकटे, विजयनगरे अपराह्न २:०० वादनतः उद्योगपरामर्शस्य आयोजनं भवति। दिव्याङ्गजनाः उद्योगपरामर्शस्य लाभं प्राप्तुं निर्धारितसमये उपस्थिताः भवितुम् अर्हन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA