Enter your Email Address to subscribe to our newsletters
इन्दौरम्, २८ जनवरीमास: (हि.स.)। गणतन्त्रदिवसस्य मध्यप्रदेशस्य भोपालस्य पुरातत्व अभिलेखागारस्य संग्रहालयस्य च निदेशालयेन आयोजिता अभिलेखविरासताम् आधारितदुर्लभाभिलेखानां छायाचित्राणां च षड्दिवसीयप्रदर्शनी अद्य (मंगलवासरात्) केन्द्रीयसंग्रहालये इन्दौरम् इत्यत्र आयोजिता अस्ति। अद्य प्रातः १०.३० वादने केन्द्रीयसंग्रहालये विधायक: उषा ठाकुरः अस्याः प्रदर्शन्याः उद्घाटनं करिष्यति।
अस्मिन् प्रदर्शन्यां मध्यप्रदेशस्य राजकुमारयुगस्य अभिलेखविरासतस्य हेमपृष्टप्रस्तुतम् अस्ति । अस्मिन् समकालीनराजनैतिकघटना, प्रशासनिकनिर्णयाः इत्यादयः विषयैः सह इन्दौरनगरस्य मानचित्रं, होलकरराजपरिवारस्य वंशवृक्षं वायसरायं प्रति महाराजा यशवन्तरावस्य अभिनन्दनसन्देशः, महात्मागान्धिनः लवणसत्यग्रहसम्बद्धं पत्रं, इन्दौर, इण्डोरनगरे विदेशीयवस्त्रस्य बहिष्कारः च समाविष्टाः सन्ति इन्दौरम्, भारतत्यागआन्दोलनम्, महाराजा होल्करस्य च महात्मागान्धिनः जन्मदिने अभिनन्दनसन्देशः अपि च इन्दौरराज्यस्य शासकानाम् ऐतिहासिकप्रपत्राणि, छायाचित्राः च प्रदर्शिताः सन्ति। इयं प्रदर्शनी प्रतिदिनं प्रातः १० वादनतः सायं ५ वादनपर्यन्तं २ फरवरीपर्यन्तं जनदर्शनार्थं उद्घाटिता भविष्यति। प्रदर्शन्यां सर्वेषां प्रवेशः निःशुल्कः अस्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA