राष्ट्रियराजमार्गे-48  निजीबसयानं प्रपतितम्, अष्ट यात्रिणः  आहताः
उदयपुरम्, 28 जनवरीमासः (हि.स.)।मंगलवासरे प्रातःकाले खेरवाडा मुख्यनगरे राष्ट्रियराजमार्गे-48 निजीस्लीपरकोचबसयानं विभावकेन सह आघातं कृत्वा पतितम्। अस्य कारणात् बसयाने गच्छन्तः प्रायः अष्टौ यात्रिकाः घातिताः अभवन् । खीरवाडाचिकिसालये प्रवेशः कृतः । द
खेरवाड़ा मुख्य कस्बे में नेशनल हाईवे-48 पर मंगलवार अलसुबह एक निजी स्लीपर कोच बस डिवाइडर से टकराकर पलट गई।


उदयपुरम्, 28 जनवरीमासः (हि.स.)।मंगलवासरे प्रातःकाले खेरवाडा मुख्यनगरे राष्ट्रियराजमार्गे-48 निजीस्लीपरकोचबसयानं विभावकेन सह आघातं कृत्वा पतितम्। अस्य कारणात् बसयाने गच्छन्तः प्रायः अष्टौ यात्रिकाः घातिताः अभवन् । खीरवाडाचिकिसालये प्रवेशः कृतः । दुर्घटने बसयानस्य वायुकाचः भग्नः अभवत्, शरीरस्य क्षतिः च अभवत् । पुलिस-अनुसारं नगरस्य बीओबी-बैङ्कस्य सम्मुखे राजमार्गे एव दुर्घटना अभवत् ।

चालकः बसयानं चालयन् जलं पिबति स्म, तदा सहसा तस्य संतुलनं त्यक्त्वा दुर्घटना अभवत् । तस्मिन् स्थाने बहुसंख्याकाः जनाः समागताः, राजमार्गे यातायातस्य जामः अपि आसीत् । एसएचओ दलपतसिंहराठौरः अवदत् यत् अष्टयात्रिकाणां मध्ये द्वौ गम्भीररूपेण घातिताः सन्ति, शेषेषु लघुक्षतिः अस्ति। गम्भीररूपेण घातितः व्यक्तिः एमबी-अस्पताले प्रेषितः अस्ति।

पुलिसस्य अनुसारं निजीबसः हरियाणातः उदयपुरमार्गेण अहमदाबादं प्रति गच्छति स्म। ततः सहसा नियन्त्रणात् बहिः गत्वा विभाजकं आहत्य सेवामार्गे पलटितम् । प्रातःकाले सर्वे यात्रिकाः बसयाने सुप्ताः आसन् किन्तु दुर्घटना घटितमात्रेण बसयानस्य अन्तः अराजकतायाः वातावरणं जातम्। सूचनां प्राप्य खेरवाडापुलिसस्थानकं राजमार्गगस्त्यदलं च तत्स्थानं प्राप्य घातितान् चिकित्सालयं नीतवान्। घातितेषु चालकसहिताः अष्टजनाः सन्ति। दुर्घटनायाः अनन्तरं प्रायः अर्धघण्टापर्यन्तं यातायातस्य जामः अभवत् । बसयानं स्थापयित्वा पार्श्वे निक्षिप्य क्रेनम् आहूतवान् । तदनन्तरं यातायातव्यवस्था पुनः स्थापिता ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA