सारा अली खानः अकरोत् श्रीशैलम मल्लिकार्जुनमन्दिरस्य दर्शनम्
'केदारनाथ' इति चलच्चित्रेण बालिवुड्-जगति पदार्पणं कृतवती अभिनेत्री सारा अली खानः सामाजिकमाध्यमेषु अतीव सक्रियः अस्ति । सा स्वस्य चलच्चित्रस्य प्रसारणम् अपि च अवकाशदिवसस्य क्षणं स्वप्रशंसकैः सह सहकुर्वती अस्ति । सारा भगवतः शङ्करस्य दर्शनेन स्वस्य नव
सारा अली खान


'केदारनाथ' इति चलच्चित्रेण बालिवुड्-जगति पदार्पणं कृतवती अभिनेत्री सारा अली खानः सामाजिकमाध्यमेषु अतीव सक्रियः अस्ति । सा स्वस्य चलच्चित्रस्य प्रसारणम् अपि च अवकाशदिवसस्य क्षणं स्वप्रशंसकैः सह सहकुर्वती अस्ति । सारा भगवतः शङ्करस्य दर्शनेन स्वस्य नववर्षस्य आरम्भं कृतवती। तेन 'श्रीशैलम मल्लिकार्जुनज्योतिर्लिंग' इति मन्दिरस्य निर्माणं कृतम् । दर्शनः चित्राणि प्रसारितवती अस्ति तथा च तस्य प्रशंसकाः अस्मिन् चित्रे टिप्पणीं कृत्वा तस्य प्रशंसाम् अकरोत्।

सारा अली खानः 2025 तमस्य वर्षस्य नववर्षस्य प्रथमसोमवासरे श्रीशैलममल्लिकार्जुनज्योतिर्लिंगस्य भ्रमणात् स्वस्य इन्स्टाग्रामे कानिचन चित्राणि साझां कृतवती। सारा विभिन्नधार्मिकस्थानानि गत्वा ततः अपडेट् साझां कुर्वतीनां एतानि चित्राणि प्रशंसकानां महतीं प्रतिक्रियां प्राप्तवन्तः।

अधुना एव सारा अली खानस्य चलच्चित्रस्य 'स्काई फोर्स' इत्यस्य विज्ञापं प्रदर्शितम्। अस्य ट्रेलरस्य प्रकाशनानन्तरं परदिने एव सा आन्ध्रप्रदेशस्य 12 ज्योतिर्लिंगेषु अन्यतमं श्रीशैलम मल्लिकार्जुनमन्दिरं भगवतः महादेवस्य दर्शनार्थं गतवती सारा प्रसारिते चित्रे सा पारम्परिकशुक्लवेषेण दृश्यते । तस्य चित्रं प्रकाशयन्ती सा तत्र शीर्षकं लिखितवान् यत् सारा वर्षस्य प्रथमः सोमवासरः जय भोलेनाथ इति ।

प्रशंसकेभ्यः तस्य प्रसारितं बहु रोचते। एकः प्रशंसकः लिखितवान् यत् सारा प्रति एतावान् आदरः इति, अपरः लिखितवान् यत् भवतः महादेवस्य आशीर्वादेन आशीर्वादः भवतु इति । केचन प्रशंसकाः तस्य आगामिचलच्चित्रस्य शुभकामनाम् अकरोत् । एकः प्रशंसकः लिखितवान् यत् स्काई फोर्स् कृते सर्वं शुभम् इति ।

सारा अली खानः पूर्वं अपि अनेकानि ज्योतिर्लिंगानि गतवती अस्ति। सा पूर्वं 'केदारनाथ', 'उज्जैन' इत्यादीनां ज्योतिर्लिंगानां दर्शनं कृतवती अस्ति । सः स्वस्य सामाजिकमाध्यमे तानि चित्राणि प्रसारितवान् अस्ति।

कार्यमोर्चाविषये वदन्त्याः सारा अली खानः अन्तिमे समये ए वतन्, मेरे वतन् इति चलच्चित्रे दृष्टः आसीत् । तस्याः 'स्काई फोर्स' इति चलच्चित्रम् अधुना विमोचनार्थं सज्जम् अस्ति, यस्मिन् वीरपहाडिया, अक्षयकुमारः, निमराट् कौरः च सह अभिनयम् अकरोत् । एतत् चलच्चित्रं 2025 तमस्य वर्षस्य जनवरी-मासस्य 24 दिनाङ्के प्रदर्शितं भविष्यति । एतदतिरिक्तं सा आदित्यरायकपुरेन सह 'मेट्रो इन डिनो' इति चलच्चित्रे दृश्यते।

हिन्दुस्थान समाचार