मध्‍य प्रदेशे अग्रिमेषु चतुःषु दिनेषु वृष्टेः संकेतः, अक्टूबरमासे दिने घर्मो रात्रौ शैत्यमिति पूर्वानुभूतिः
- प्रदेशे वर्षाकालीनावधौ एतावता 45.2 इंचमिणम् अपतज्जलम् भोपालम्, 1 अक्‍टूबरमासः (हि.स.)।मध्यप्रदेशे वर्षाकालेन निवृत्तेऽपि हल्का वर्षाधारः प्रवर्तमानः अस्ति। मंगलवासरे भोपाल-ग्वालियर-जबलपुरादि दशसु जिलेषु वर्षा जाता। आगामिनि चत्वारि दिनानि एवं मौसम
मौसम (फाइल फोटो)


- प्रदेशे वर्षाकालीनावधौ एतावता 45.2 इंचमिणम् अपतज्जलम्

भोपालम्, 1 अक्‍टूबरमासः (हि.स.)।मध्यप्रदेशे वर्षाकालेन निवृत्तेऽपि हल्का वर्षाधारः प्रवर्तमानः अस्ति। मंगलवासरे भोपाल-ग्वालियर-जबलपुरादि दशसु जिलेषु वर्षा जाता। आगामिनि चत्वारि दिनानि एवं मौसमः स्थितो भविष्यति। दशहरेऽपि दिने वर्षा सम्भाव्यते। अद्यावधि द्वादश जिलातः वर्षा निवृत्ता। दशम्याः अक्टोबर-मासस्य दिनाङ्कात् पूर्वं सम्पूर्णतः वर्षा निवर्तिष्यते। अस्मिन् संवत्सरे सप्टेम्बर-मास एव वर्षानुपातः पूर्णः जातः। औसततः ४५.२ इञ्च् जलधारा पतिता, या सामान्यवर्षायाः ३७.३ इञ्च् उपरि ७.८ इञ्चाधिकं जाता।

मौसमवैज्ञानिकाः उक्तवन्तः यत् अक्टोबर-मासः चेंज्-ओवर्-पीरियड् भवति। अस्मिन् काले वर्षा निवृत्तिः प्रचलति। तस्मात् आकाशः निर्मलः भवति। अतो दिवसे उष्णता, रात्रौ शीतलता अनुभूयते। उत्तरभारते पश्चिमविक्षोभः सक्रियो भवति येन वर्षा भवति। अस्मिन् वर्षेऽपि तथैव भविष्यति।

ग्वालियरे तापमानं रेकॉर्ड् ३९ अंशतले पर्यन्तं गतम्। भोपाल-इन्दौर-उज्जयिनि-जबलपुरेषु तु गुलाबी-शीतलस्य आगमनं वर्षासहितं जातम्।

पूर्वं मंगलवासरे भोपाल-ग्वालियर-जबलपुरादिषु दशसु जिलेषु वर्षा जाता। बैतूलेऽर्धद्वय-इञ्च्, बालाघाटस्य मलाज्खण्डे सवैक-इञ्च्, दत्यायां अर्धाधिक-इञ्च्, ग्वालियरेऽपि अर्ध-इञ्च् वर्षा अभवत्। भोपाल-जबलपुर-सागर-डिण्डोरी-मुरैनायामपि बून्दाबन्दी अभवत्।

अद्यावधि प्रदेशस्य द्वादश जिलातः वर्षा निवृत्ता—ग्वालियर, श्योपुर, मुरैना, भिण्ड, दतिया, शिवपुरी, गुना, आगर-मालवा, नीमच, मंदसौर, रतलाम च। राजगढ-अशोकनगरयोः कतिपये भागेषु अपि वर्षा निवृत्ता।

हिन्दुस्थान समाचार