Enter your Email Address to subscribe to our newsletters
शिमला, 01 अक्टूबरमासः (हि.स.)। हिमाचलप्रदेश-सरकारया वरिष्ठः भाऽप्रा सेवानिवृत्त-अधिकारी संजयगुप्तः (१९८८-समूहः) नूतनं दायित्वं समर्पितः। तेन हिमाचलप्रदेश-प्रदूषणनियन्त्रणमण्डलस्य (शिमला) अध्यक्ष-पदे नियुक्तिः कृता। सः यथावत् रोपवेज् एण्ड् रैपिड् ट्रांस्पोर्ट् सिस्टम् डेवेलपमेन्ट् कॉरपोरेशन् एच्-पी-लिमिटेड्-इत्यस्य अध्यक्ष-युक्त-व्यवस्थापक-निदेशकः अपि भविष्यति। शासनादेशेन सह आई-ए-एस् अधिकारीः कमलेशकुमारपन्तः (एच्-पी:१९९३) प्रदूषणनियन्त्रणमण्डल-अध्यक्ष-पदकार्यात् मुक्तः कृतः।
शासनस्य अधिसूचनायाम् उक्तम्—संजयगुप्तः मुख्यमन्त्रिणः संपूर्ण-प्रशासनिक-नियन्त्रण-पर्यवेक्षणाधीनः कार्यं करिष्यति। तस्य पदम्, औहदं, दायित्वानि च मुख्यसचिवस्य तुल्यं गण्यन्ते।
संजयगुप्तः हिमाचलकाडरस्य वरिष्ठतमः भा.प्रा.से. अधिकारी अस्ति। सः वर्तमानं मुख्यसचिव-पदस्य यात्राम् अपि प्रमुखः प्रत्याशी गण्यते। सः १९८८-समूहस्य अधिकारी अस्ति, तस्मात् कनिष्ठाः सर्वे अधिकारी प्रदेशे सेवां कुर्वन्ति।
ज्ञेयम्—प्रदेशस्य पूर्वमुख्यसचिवः प्रबोधसक्सेना गतदिने (मङ्गलवासरे) षण्मासस्य सेवा-विस्तारस्य समाप्त्यनन्तरं सेवानिवृत्तः। परन्तु राज्यसर्वकारेण अद्यापि नूतनमुख्यसचिवस्य नियुक्तिः न घोषिता।
मुख्यसचिव-पदयात्रायां वर्तमानं १९९३-समूहस्य आई-ए-एस् अधिकारीः कमलेशकुमारपन्तः प्रमुखः प्रत्याशी अस्ति। राज्यसरकारा शीघ्रमे नूतनमुख्यसचिवस्य नियुक्त्यर्थं निर्णयः कर्तुं सम्भाव्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता