अन्ताराष्ट्रियवृद्धजनदिवसे अद्य मुख्यमंत्री सायः वरिष्ठनागरिकानां सम्मानं करिष्यति
रायपुरम्, 1 अक्टूबरमासः (हि.स.)। सेवा-पखवाडा 2025 अन्तर्गतम् अन्ताराष्ट्रियवृद्धजनदिवसस्य राज्यस्तरीयः आयोजनम् अद्य बुधवार्, 1 अक्टूबरे प्रातः 11 वादने राजधानी रायपुरस्थे जौरा कृषिमहाविद्यालय परिसरे कृषिमण्डपे कृतम् भविष्यति। अस्मिन अवसरं मुख्य-अतिथ
मुख्यमंत्री  विष्णुदेव साय


रायपुरम्, 1 अक्टूबरमासः (हि.स.)। सेवा-पखवाडा 2025 अन्तर्गतम् अन्ताराष्ट्रियवृद्धजनदिवसस्य राज्यस्तरीयः आयोजनम् अद्य बुधवार्, 1 अक्टूबरे प्रातः 11 वादने राजधानी रायपुरस्थे जौरा कृषिमहाविद्यालय परिसरे कृषिमण्डपे कृतम् भविष्यति। अस्मिन अवसरं मुख्य-अतिथेः रूपेण माननीयमुख्यमंत्री विष्णुदेवसायः उपस्थितः भविष्यति। कार्यक्रमस्य अध्यक्षत्वं समाजकल्याण तथा महिला एवं बालविकास-मन्त्री लक्ष्मी राजवाडे करिष्यति।

अस्मिन् कार्यक्रमे विशिष्ट-अतिथेः रूपेण छत्तीसगढ-शासनस्य मन्त्री केदार कश्यप, टंकराम् वर्मा, गुरु खुशवंत साहेब, सांसद् बृजमोहन अग्रवाल, विधायक राजेश मूणत्, पुरन्दर मिश्रा, सुनील् सोनी, मोतीलाल् साहू, इन्द्र कुमार् साहू, अनुज् शर्मा, महापौर मीनल् चौबे च अन्याः जनप्रतिनिधयः उपस्थिताः भविष्यन्ति।

राज्यस्तरीयः अस्मिन् आयोजनम् वृद्धजनानां सम्मानाय, तेषां कल्याणाय, स्वास्थ्याय, सामाजिक-सुरक्षायै तथा समाजे तेषां सक्रियभूमिकां सशक्तीकरणाय विशेषकार्यक्रमाः आयोजयिष्यन्ते। कार्यक्रमे सांस्कृतिकप्रस्तुतयः, अनुभव-साझाकरण-सत्राणि, स्वास्थ्य-परीक्षणशिविरं च प्रेरकवार्तासु आयोजनं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता