वरिष्ठनागरिकसमाजस्य स्तंभोऽस्ति : मुख्यमंत्री धामी
-मुख्यमंत्री निशुल्कं रोगिवाहनस्य वृद्धिजनानां च वाक्कथनयात्रां हरितध्वजं दर्शयित्वा प्रस्थितः देहरादूनम्, 01 अक्टूबरमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी महोदयः सर्वेभ्यः वरिष्ठनागरिकेभ्यः अन्ताराष्ट्रियवृद्धजनदिवसस्य शुभकामनाः दत्त्वा अवदत्— वर
मुख्यमंत्री कार्यक्रम में वरिष्ठ जनों से आशीर्वाद लेते हुए।


मुख्यमंत्री कार्यक्रम में वरिष्ठ जनों से मिलते हुए।


-मुख्यमंत्री निशुल्कं रोगिवाहनस्य वृद्धिजनानां च वाक्कथनयात्रां हरितध्वजं दर्शयित्वा प्रस्थितः

देहरादूनम्, 01 अक्टूबरमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी महोदयः सर्वेभ्यः वरिष्ठनागरिकेभ्यः अन्ताराष्ट्रियवृद्धजनदिवसस्य शुभकामनाः दत्त्वा अवदत्— वरिष्ठनागरिकाः समाजस्य स्तम्भाः भवन्ति, येषां आशीर्वादः अनुभवश्च समग्रसमाजस्य मार्गदर्शकः भवति। राज्यसरकारा केन्द्रसरकारा च विविधैः योजनाभिः वृद्धजनानां सम्मानं, सुरक्षा, स्वास्थ्यं, कल्याणं च साधयितुं निरन्तरं प्रयासं कुर्वन्ति।

बुधवासरे हिमालयन-सांस्कृतिककेन्द्रे नीम्बूवालायाम्, राज्यस्तरीये कार्यक्रमे मुख्यमंत्री पुष्करसिंहधामी इदं भाषणं कृतवन्तः। अस्मिन् अवसरि ते वृद्धजनान् सम्मानयित्वा वरिष्ठनागरिकसम्मानसंकल्पं अपि दत्तवन्तः।

मुख्यमन्त्रिणा मातुः नाम्नि एकं वृक्षं रोपितम्। तस्मिन्नेव समये वृद्धजनसेवायै समर्पिता निःशुल्क-रुग्णवाहिका-यानसेवा प्रारब्धा। तेन वृद्धजनानाम् वाकथन-रैली अपि हरीद्वजेन प्रेषिता।

मुख्यमन्त्रिणा अटलवयोअभ्युदय-योजना, प्रधानमन्त्रिवयवन्दना-योजना, राष्ट्रीयवयोश्री-योजना, वृद्धावस्थापेंशन-योजना च निर्दिष्टाः। ते अवदन् यत् प्रदेशे प्रायः षट्लक्षाधिकाः वृद्धजनाः प्रत्यक्षं डी.बी.टी. माध्यमेन स्वखातेषु पेंशनराशिं लभन्ते।

राज्ये वृद्धाश्रमव्यवस्था निरन्तरं सुदृढीक्रियते। बागेश्वर-चमोली-उत्तरकाशीजनपदेषु राजकीयवृद्धाश्रमाः सञ्चाल्यमानाः सन्ति। देहरादून-अल्मोड़ा-चम्पावतजनपदेषु नूतनभवननिर्माणं गतिमानम्। केन्द्रसरकारसहयोगेन उधमसिंहनगरस्य रुद्रपुरे मॉडल-वृद्धाश्रमः निर्मीयते। रुद्रप्रयाग-टिहरी-पौड़ी-पिथौरागढ़जनपदेषु अपि स्थापना-प्रक्रिया प्रवर्तते।

जेरियाट्रिक-केयर-गिवर-प्रशिक्षण-कार्यक्रमः अन्तर्गतं विशेषज्ञाः प्रशिक्षिताः भवन्ति। अस्मिन् वर्षे १५० मास्टर-ट्रेनर-केयर-गिवर निर्मीयन्ते इति लक्ष्यं निश्चितम्।

राष्ट्रियवयोश्री-योजनायाम् वृद्धजनानां कृते सहायकोपकरणानि प्रदीयन्ते। अस्मिन् वर्षे १३०० वरिष्ठनागरिकाणां मोतियाबिन्दुशल्यकर्म निःशुल्कं कर्तुं लक्ष्यं स्थापितम्।

वरिष्ठनागरिकाणामधिकाररक्षणाय राज्ये मातापितृ-वरिष्ठनागरिक-भरणपोषण-अधिनियमः अपि प्रवर्त्यते।

अस्मिन् अवसरे मन्त्री गणेशजोशी, वरिष्ठनागरिककल्याणपरिषदः अध्यक्षः रामचन्द्रगौड़ः, उपाध्यक्षः शान्तिमेहरा, हरक्सिंहनेगी, अनुसूचितजातिः आयोगाध्यक्षः मुकेशकुमारः, समाजकल्याणसचिवः डॉ. श्रीधरबाबू अद्दांकी, समाजकल्याणनिदेशकः चन्द्रसिंह धर्मशक्तुः अपि सन्निहिताः आसन्।

------

हिन्दुस्थान समाचार