Enter your Email Address to subscribe to our newsletters
-मुख्यमंत्री निशुल्कं रोगिवाहनस्य वृद्धिजनानां च वाक्कथनयात्रां हरितध्वजं दर्शयित्वा प्रस्थितः
देहरादूनम्, 01 अक्टूबरमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी महोदयः सर्वेभ्यः वरिष्ठनागरिकेभ्यः अन्ताराष्ट्रियवृद्धजनदिवसस्य शुभकामनाः दत्त्वा अवदत्— वरिष्ठनागरिकाः समाजस्य स्तम्भाः भवन्ति, येषां आशीर्वादः अनुभवश्च समग्रसमाजस्य मार्गदर्शकः भवति। राज्यसरकारा केन्द्रसरकारा च विविधैः योजनाभिः वृद्धजनानां सम्मानं, सुरक्षा, स्वास्थ्यं, कल्याणं च साधयितुं निरन्तरं प्रयासं कुर्वन्ति।
बुधवासरे हिमालयन-सांस्कृतिककेन्द्रे नीम्बूवालायाम्, राज्यस्तरीये कार्यक्रमे मुख्यमंत्री पुष्करसिंहधामी इदं भाषणं कृतवन्तः। अस्मिन् अवसरि ते वृद्धजनान् सम्मानयित्वा वरिष्ठनागरिकसम्मानसंकल्पं अपि दत्तवन्तः।
मुख्यमन्त्रिणा मातुः नाम्नि एकं वृक्षं रोपितम्। तस्मिन्नेव समये वृद्धजनसेवायै समर्पिता निःशुल्क-रुग्णवाहिका-यानसेवा प्रारब्धा। तेन वृद्धजनानाम् वाकथन-रैली अपि हरीद्वजेन प्रेषिता।
मुख्यमन्त्रिणा अटलवयोअभ्युदय-योजना, प्रधानमन्त्रिवयवन्दना-योजना, राष्ट्रीयवयोश्री-योजना, वृद्धावस्थापेंशन-योजना च निर्दिष्टाः। ते अवदन् यत् प्रदेशे प्रायः षट्लक्षाधिकाः वृद्धजनाः प्रत्यक्षं डी.बी.टी. माध्यमेन स्वखातेषु पेंशनराशिं लभन्ते।
राज्ये वृद्धाश्रमव्यवस्था निरन्तरं सुदृढीक्रियते। बागेश्वर-चमोली-उत्तरकाशीजनपदेषु राजकीयवृद्धाश्रमाः सञ्चाल्यमानाः सन्ति। देहरादून-अल्मोड़ा-चम्पावतजनपदेषु नूतनभवननिर्माणं गतिमानम्। केन्द्रसरकारसहयोगेन उधमसिंहनगरस्य रुद्रपुरे मॉडल-वृद्धाश्रमः निर्मीयते। रुद्रप्रयाग-टिहरी-पौड़ी-पिथौरागढ़जनपदेषु अपि स्थापना-प्रक्रिया प्रवर्तते।
जेरियाट्रिक-केयर-गिवर-प्रशिक्षण-कार्यक्रमः अन्तर्गतं विशेषज्ञाः प्रशिक्षिताः भवन्ति। अस्मिन् वर्षे १५० मास्टर-ट्रेनर-केयर-गिवर निर्मीयन्ते इति लक्ष्यं निश्चितम्।
राष्ट्रियवयोश्री-योजनायाम् वृद्धजनानां कृते सहायकोपकरणानि प्रदीयन्ते। अस्मिन् वर्षे १३०० वरिष्ठनागरिकाणां मोतियाबिन्दुशल्यकर्म निःशुल्कं कर्तुं लक्ष्यं स्थापितम्।
वरिष्ठनागरिकाणामधिकाररक्षणाय राज्ये मातापितृ-वरिष्ठनागरिक-भरणपोषण-अधिनियमः अपि प्रवर्त्यते।
अस्मिन् अवसरे मन्त्री गणेशजोशी, वरिष्ठनागरिककल्याणपरिषदः अध्यक्षः रामचन्द्रगौड़ः, उपाध्यक्षः शान्तिमेहरा, हरक्सिंहनेगी, अनुसूचितजातिः आयोगाध्यक्षः मुकेशकुमारः, समाजकल्याणसचिवः डॉ. श्रीधरबाबू अद्दांकी, समाजकल्याणनिदेशकः चन्द्रसिंह धर्मशक्तुः अपि सन्निहिताः आसन्।
------
हिन्दुस्थान समाचार