Enter your Email Address to subscribe to our newsletters
पटना, 1 अक्टूबरमासः (हि.स.)।
शारदीयनवरात्रस्य पावनः उत्सवः अद्य नवमे दिने महानवमी इत्याख्यया आचर्यते। अस्मिन् अवसरि श्रीमातुः दुर्गायाः नवमस्वरूपायाः सिद्धिदात्र्याः वेदिविधानं पूजनं च कृतम्। पट्नानगरं सह सम्पूर्णबिहारप्रदेशे सर्वत्र देवालयेषु पूजामण्डपेṣu च भक्तजनानां भीरुत्सवः दृष्टः। श्रद्धालुभिः कन्यापूजनं भव्यं हवनीयकर्म च आयोज्यते।
पट्नानगरे भक्तसमागमः
राजधानीपट्टने प्रभातसमये एव देवालयेषु पूजामण्डपेṣu च भक्ताः सहस्रशः समाययुः। दुर्गामन्दिरेषु—बांकीपुर, कङ्कड़बाग, राजेन्द्रनगर, कदमकुआँ—इत्यादिषु प्रमुखपूजामण्डपेṣu प्रातःकालादारभ्य भक्तानां निरन्तरप्रवाहः दृष्टः।
सिद्धिदात्रीपूजनस्य महत्त्वम्
महानवमीदिने श्रीमातुः सिद्धिदात्रीदेव्याः पूजनस्य विशेषं महत्त्वं प्रवदन्ति। धार्मिकनिष्ठया आह—सा भक्तेभ्यः अष्टविधानि सिद्धयः प्रददाति। अद्य पट्टना, गया, मुजफ्फरपुर, भागलपुर, दरभङ्गा, सारण, आरा, बक्सर-प्रदेशेषु च देवीमन्दिरेषु विशेषाण्यनुष्ठानानि सम्पन्नानि। सर्वत्र दुर्गासप्तशतीपाठः हवनीयकर्म च आसीत्।
कन्यापूजनविशेषः
महानवमीअवसरे कन्यापूजनं विशेषतया आयोजितम्। राजधानीपट्टनस्य विविधानि क्षेत्राणि मध्ये जनाः कनीयाः बालिकाः देवीस्वरूपेण पूजितवन्तः, तासां भोजनं दत्तवन्तः, उपहारांश्च प्रदत्तवन्तः। कङ्कड़बाग, राजेन्द्रनगर-प्रदेशयोः बहवः समाजसेविसमूहाः कन्याभोजनं प्रसादवितरणं च अकरोत्। गया, दरभङ्गा, छपरा, भागलपुरेऽपि भण्डाराः आयोजिताः, यत्र सहस्रशः श्रद्धालवः प्रसादं स्वीकृतवन्तः।
नवरात्रिसमापनम्
महानवमीदिने हवनीयकर्मणा दुर्गासप्तशतीपाठेन च नवरात्र्याः समापनं कृतम्। सर्वत्र गुञ्जमानानि भजनानि आरत्या च वातावरणं भक्तिमयं अकुर्वन्।
---------------
हिन्दुस्थान समाचार