पंजीयन पत्र सेवा पिहिता, अधुना स्पीड पोस्टमाध्यमे लप्स्यते पंजीकरणविकल्पः
रांची, 1 अक्टूबरमासः (हि.स.)। भारतीयडाकविभागस्य १७१ वर्षप्राचीनं पंजीयनपत्रसेवा नामकं अध्यायः अधुना इतिहासतले गतम्। गतसितम्बरमासस्य ३० दिने एव सा सेवा निरस्ताभूत्। अधुना बुधवासरात् आरभ्य स्पीडपोस्ट् नामिकायां सेवायां पञ्जीकरणविकल्पः दास्यते। वरिष्ठ
नई दरें की सूची पत्र


डाक टिकट की तस्वीर


रांची, 1 अक्टूबरमासः (हि.स.)।

भारतीयडाकविभागस्य १७१ वर्षप्राचीनं पंजीयनपत्रसेवा नामकं अध्यायः अधुना इतिहासतले गतम्। गतसितम्बरमासस्य ३० दिने एव सा सेवा निरस्ताभूत्। अधुना बुधवासरात् आरभ्य स्पीडपोस्ट् नामिकायां सेवायां पञ्जीकरणविकल्पः दास्यते। वरिष्ठप्रधानडाकपालः, राँचीमुख्यडाकगृहे दीवाकरप्रसादः इत्यनेन सूचना प्रदत्ता। सः उक्तवान्—पंजीयनपत्रसेवा भारतीयडाकस्य गौरवपूर्णं प्रकरणं जातम्, परन्तु अधुना तस्याः आधुनिकस्वरूपं ‘स्पीडपोस्ट्’ अधिकं शीघ्रतरं सुरक्षिततरं च भविष्यति।

फिलेटलीविभागस्य अध्यक्षः संदीपकुमारमहतो अपि अवदत् यत् ३० सितम्बरदिने प्रेषितं अन्तिमं रजिस्ट्रीपत्रम् एष ऐतिहासिकः परिवर्तनः चिरं स्मरणीयं करिष्यति। भारतीयडाकविभागः जनान् प्रति आह्वानं कृतवान् यत् नूतनव्यवस्थायाम् स्पीडपोस्ट् सेवानां अधिकाधिकं उपयोगं कुर्वन्तु, आधुनिकडाकसेवानां लाभांश्च स्वीकुर्युः।

नवीनाः शुल्काः

एतस्मिन् परिवर्तनकाले सह विभागेन नवीनाः शुल्काः अपि प्रवर्तिताः। ५० ग्रामपर्यन्तं स्थानीयदस्तावेजे २२.४२ रूप्यकाणि (जी.एस्.टी. सहितानि) शुल्कं भविष्यति। दूरीआधारेण च दराः चतुर्धा विभागाः—२००, ५००, १०००, २००० कि.मी. इत्यादि।

इतिहासे स्थानम्

वर्षे १८५४ आरभ्य एषा सेवा प्रारब्धा आसीत्, या लक्षलक्षनागरिकाणां मध्ये सुरक्षितविश्वसनीयसंचारस्य साधनं जात्वा स्वकीयं विशेषं स्थानं प्राप्तवती। अधुना तस्या स्थानं पूर्णतया स्पीडपोस्ट् सेवा गृहीतवती।

स्मृतिसंरक्षणम्

अस्य ऐतिहासिकसन्दर्भस्य स्मृतिं चिरस्थायीं कर्तुं, राँचीप्रधानडाकगृहात् विशेषः अन्तिमदिनस्य रजिस्ट्रीपत्रः निर्मितः, यः देशव्यापिनः फिलेटलिस्टेभ्यः डाकप्रेमिभ्यश्च प्रेषितः। सः संग्रहणीयः धरोहरः इव गण्यते।

१ अक्टोबरतः आरभ्य सर्वाणि पञ्जीकरणानि केवलं स्पीडपोस्ट् मार्गेण एव भविष्यन्ति।

आधुनिकसुविधाः

नूतनव्यवस्थायाम् ग्राहकेभ्यः ओ.टी.पी. आधारितडिलिवरी, प्रूफ्ओफ् डिलिवरी (POD), बीमा, क्षतिपूरणं च भविष्यति। तदनु शीघ्रतरं सुरक्षिततरं च ऑनलाइन-ट्रैकिंग नामकं सुविधा अपि लप्स्यते।

---------------

हिन्दुस्थान समाचार