मुख्य सचिवः सेवानिवृत्त्युत्तरं प्रबोध सक्सेना जातो हिमाचलविद्युपरिषलः अध्यक्षः, वर्षत्रयाय नियुक्तिः
शिमला, 1 अक्टूबरमासः(हि.स.)।हिमाचलप्रदेशे मंगलवासरे सायं विलम्बेन महत्त्वपूर्णं प्रशासनिक-परिवर्तनं कृतम्। प्रदेश-सरकारायाः निर्णयेन वरिष्ठः भा.प्र.से. अधिकारी प्रबोधः सक्सेना (१९९०-वर्षम्) यः मुख्यसचिवपदात् सेवानिवृत्तः अभवत्, तं हिमाचलप्रदेश-राज्य-
मुख्य सचिव सम्मान समारोह आयोजित


शिमला, 1 अक्टूबरमासः(हि.स.)।हिमाचलप्रदेशे मंगलवासरे सायं विलम्बेन महत्त्वपूर्णं प्रशासनिक-परिवर्तनं कृतम्। प्रदेश-सरकारायाः निर्णयेन वरिष्ठः भा.प्र.से. अधिकारी प्रबोधः सक्सेना (१९९०-वर्षम्) यः मुख्यसचिवपदात् सेवानिवृत्तः अभवत्, तं हिमाचलप्रदेश-राज्य-विद्युत्-बोर्ड्-लिमिटेड् अध्यक्षपदे नियुक्तः। सक्सेनः मंगलवासरे एव षण्मासानां सेवाविस्तारं समाप्त्य सेवानिवृत्तः अभूत्। आदेशेन तस्मै त्रिवर्षीयकालपर्यन्तं एषा जिम्मेदारी दत्ता। तस्य पदं मुख्यसचिवस्य समकक्ष-रङ्क्, दर्जः, दायित्वानि च धारयिष्यति। एवं मुख्यसचिवपदात् निवृत्त्य परं सः विद्युत्-बोर्डे नूतनं दायित्वं प्राप।

प्रबोधः सक्सेनः २ जनवरी २०२३ तमे दिने हिमाचलप्रदेशस्य मुख्यसचिवपदभारं स्वीकृतवान्। सः ३१ मार्च २०२५ तमे दिने सेवाविरामं गन्तुं नियोजितः आसीत्, किन्तु सरकारेण षण्मासानां विस्तारः दत्तः। दीर्घ-प्रशासन-अनुभवस्य सेवायाः च आधारात् तस्मै सेवानिवृत्त्य तत्क्षणं महत्त्वपूर्णं कार्यं दत्तम्। अधिसूचनायां स्पष्टं लिखितम् अस्ति यत् सः मुख्यमन्त्रिणः सम्पूर्ण-प्रशासन-नियन्त्रण-अवलोकनयोः अन्तर्गतं कार्यं करिष्यति।

एतस्मिन् परिवर्तनसमये १९८८-बैचस्य वरिष्ठः भा.प्र.से. अधिकारी संजयः गुप्ता हिमाचलप्रदेश-प्रदूषण-नियन्त्रण-बोर्डस्य अध्यक्षपदे नियुक्तः। सः अनेन सह Ropeways & Rapid Transport System Development Corporation HP Limited नामकसंस्थायाः अध्यक्ष-कम्-प्रबन्धन-निदेशकपदं अपि धारयिष्यति। आदेशेन १९९३-वर्षस्य भा.प्र.से. अधिकारी कमलेशः कुमारः पन्तः अस्मात् पदात् तत्क्षणं हटितः। अधिसूचनायां अपि लिखितम् यत् संजयः गुप्ता मुख्यसचिवस्य समकक्षरङ्केन दायित्वैः च सह कार्यं करिष्यति, किन्तु तस्य मुख्यसचिवपदेन नियुक्तिः न जाताऽस्ति। अस्य स्पष्टः अर्थः—यद्यपि सः वरिष्ठतमः अस्ति, तथापि अधुना मुख्यसचिवपद-प्रतिस्पर्धायाः बहिः गतः।

सर्वकारस्य अस्य निर्णयस्य फलस्वरूपं सर्वेषां दृष्टयः नूतन-मुख्यसचिव-नियुक्तौ लग्नाः। समाचारानुसारं १९९३-बैचस्य भा.प्र.से. अधिकारी कमलेशः कुमारः पन्तः एषस्य पदस्य प्रमुखः दावेदारः इति दृश्यते। सरकारः शीघ्रमेव नूतनस्य मुख्यसचिवस्य नाम्नः अधिसूचनां प्रकाशयितुम् अर्हति।

प्रदेशे एषा परम्परा आसीत् यत् वरिष्ठाः नौकरशाहाः सेवानिवृत्त्यपि महत्त्वपूर्ण-दायित्वानि प्राप्नुवन्ति। पूर्वेऽपि अनेके मुख्यसचिवाः संवैधानिकसंस्थासु वा प्रमुखपदेषु नियोजिताः। अधुना प्रबोधः सक्सेनः अपि तस्यां सूचीं प्रविष्टः। प्रबोधस्य पूर्वस्स्थः मुख्यसचिवः आर.डी. धीमानः सेवानिवृत्त्य अनन्तरं राज्यसूचना-आयुक्तः नियोजितः आसीत्, अधुना रेरा-समितेः अध्यक्षः अस्ति। एवं मुख्यसचिवपदात् सेवानिवृत्त्य अनन्तरदिन एव पूर्व-भा.प्र.से. अधिकारी श्रीकान्तः बाल्दी अपि रेरा-अध्यक्षपदे नियुक्तः।

---------------

हिन्दुस्थान समाचार