दुर्गापूजायाः सन्दर्भे वरिष्ठ-आरक्षकाधीक्षकः रात्रौ विलम्बेन पाण्डालानां निरीक्षणं कृतवान्
रांची, 01 अक्टूबरमासः (हि.स.)। झारखण्डराज्यस्य राजधानी रांची नगरे दुर्गापूजां शान्तिपूर्वकं सुरक्षिततया सम्पन्नं कर्तुं जनपद-आरक्षकाः सतर्कतास्थितौ स्थिताः सन्ति। अस्याः प्रक्रियायाः अन्तर्गतं मङ्गलवासरे रात्रौ विलम्बेन वरिष्ठ आरक्षकाधीक्षकः राकेशरंज
पंडाल का निरीक्षण करते  एसएसपी सहित अन्य


रांची, 01 अक्टूबरमासः (हि.स.)। झारखण्डराज्यस्य राजधानी रांची नगरे दुर्गापूजां शान्तिपूर्वकं सुरक्षिततया सम्पन्नं कर्तुं जनपद-आरक्षकाः सतर्कतास्थितौ स्थिताः सन्ति। अस्याः प्रक्रियायाः अन्तर्गतं मङ्गलवासरे रात्रौ विलम्बेन वरिष्ठ आरक्षकाधीक्षकः राकेशरंजनः नगरस्य प्रमुखान् दुर्गापूजा-पाण्डालान् पादचालितेन निरीक्ष्य सुरक्षा-व्यवस्थायाः परिशीलनं कृतवान्। अस्य निरीक्षणस्य सहभागिनः सिटी एसपी पारसः राणा, कोतवाली डीएसपी प्रकाशः सोए, सिटी डीएसपी केवी रमणः च तथा अन्याः आरक्षकाः सैनिकाः च आसन्।

निरीक्षणकाले एसएसपी राकेश् रंजनः पाण्डालानां समीपे सुरक्षा-व्यवस्थां, सीसीटीवी-कैमरेषु कार्यप्रणालीं, यातायात-नियन्त्रणस्य उपायान् च सूक्ष्मतया परीक्ष्यन्ते। विशेषतः जनसम्भारयुक्तेषु संवेदनशीलेषु क्षेत्रेषु सुरक्षा मानकान् सुनिश्चितुं विशेषं ध्यानं प्रदत्तम्। एसएसपी पाण्डाल समितेः पदाधिकारीभिः अपि संवादं कृत्वा, दुर्गापूजायै जिल्ला प्रशासनद्वारा प्रदत्तानि निर्देशान् कठोरतया पालनं कर्तुं निर्देशयत्। निरीक्षणकाले सुरक्षा-संबद्धाः दोषाः यदि दृश्यन्ते, तान् तत्रैव दूरकर्तुं आदेशः प्रदत्तः। राजधानी रांची नगरे दुर्गापूजायै 5000 अतिरिक्तबलानां नियुक्तिः कृताऽस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता