Enter your Email Address to subscribe to our newsletters
रांची, 01 अक्टूबरमासः (हि.स.)। झारखण्डराज्यस्य राजधानी रांची नगरे दुर्गापूजां शान्तिपूर्वकं सुरक्षिततया सम्पन्नं कर्तुं जनपद-आरक्षकाः सतर्कतास्थितौ स्थिताः सन्ति। अस्याः प्रक्रियायाः अन्तर्गतं मङ्गलवासरे रात्रौ विलम्बेन वरिष्ठ आरक्षकाधीक्षकः राकेशरंजनः नगरस्य प्रमुखान् दुर्गापूजा-पाण्डालान् पादचालितेन निरीक्ष्य सुरक्षा-व्यवस्थायाः परिशीलनं कृतवान्। अस्य निरीक्षणस्य सहभागिनः सिटी एसपी पारसः राणा, कोतवाली डीएसपी प्रकाशः सोए, सिटी डीएसपी केवी रमणः च तथा अन्याः आरक्षकाः सैनिकाः च आसन्।
निरीक्षणकाले एसएसपी राकेश् रंजनः पाण्डालानां समीपे सुरक्षा-व्यवस्थां, सीसीटीवी-कैमरेषु कार्यप्रणालीं, यातायात-नियन्त्रणस्य उपायान् च सूक्ष्मतया परीक्ष्यन्ते। विशेषतः जनसम्भारयुक्तेषु संवेदनशीलेषु क्षेत्रेषु सुरक्षा मानकान् सुनिश्चितुं विशेषं ध्यानं प्रदत्तम्। एसएसपी पाण्डाल समितेः पदाधिकारीभिः अपि संवादं कृत्वा, दुर्गापूजायै जिल्ला प्रशासनद्वारा प्रदत्तानि निर्देशान् कठोरतया पालनं कर्तुं निर्देशयत्। निरीक्षणकाले सुरक्षा-संबद्धाः दोषाः यदि दृश्यन्ते, तान् तत्रैव दूरकर्तुं आदेशः प्रदत्तः। राजधानी रांची नगरे दुर्गापूजायै 5000 अतिरिक्तबलानां नियुक्तिः कृताऽस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता