Enter your Email Address to subscribe to our newsletters
वाशिंग्टन्, अक्टोबरएकादशः (हि.स.)। अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रम्पः चीनी-आयातेषु अतिरिक्तं १००% टैरिफ् (वाणिज्यशुल्क) स्थापयितुं उद्घोषयत्। एषः नवम्बरमासस्य प्रथमे दिनाङ्के प्रादेशिकरूपेण प्रवर्तिष्यति।
राष्ट्रपति ट्रम्पः व्हाइट् हाउस् मध्ये संवाददातृभ्यः उक्तवान् – “चीनदेशे असमान्यं प्रतिबन्धाः अस्माकं प्रति आरोपिताः। अस्माभिः शतप्रतिशतशुल्कं स्थापयित्वा प्रत्युत्तरं दास्यते। एषः पूर्वमस्ति शुल्कस्य वृद्धिं यथाऽधिकारः संवर्धयिष्यति।” वर्तमानकाले चीनी-आयातेषु साधारणतः ४०% शुल्कः अस्ति, यः ट्रम्पस्य अतिरिक्त-शुल्कस्य घोषणां अनन्तरं १४०% भविष्यति।
एते घोषणेः प्रभावे स्टॉक् मार्केट् मध्ये तीव्रः पतनः जातः। “डाउ जोंस् इन्डेक्स्” मध्ये २% ह्रासः प्राप्तः। डाउ जोंस् इन्डेक्स् एकः शेयर–बाजार-इन्डेक्स् अस्ति, यः न्यूयॉर्क् स्टॉक् एक्स्चेञ्ज् च नास्डैक् मध्ये सूचीबद्ध ३० प्रमुखानां सार्वजनिक-व्यापारिक-संपत्तीनाम् प्रदर्शनं मापयति।
ट्रम्प-प्रशासनानुसार, एषः शुल्कः चीनदेशस्य सर्वेषु अमेरिका-बद्धेषु निर्यातेषु लागू भविष्यति, यस्मिन् इलेक्ट्रॉनिक्स्, यन्त्रसामग्री, महत्वपूर्ण सॉफ़्टवेयर् च सम्मिलितः। राष्ट्रपति एव उद्घोषयत् यत् सर्वे महत्वपूर्ण-सॉफ़्टवेयर् उत्पादेषु निर्यातनियन्त्रणं अपि स्थाप्यते। एषः कदमः २०१८ आरभ्यमानस्य अमेरिका–चीन वाणिज्ययुद्धस्य भागः अस्ति, यदा ट्रम्पः २५% शुल्कं स्थापयत।
ट्रम्पेन एषः कदमः चीनदेशे दुर्लभमृत्तिका खनिजेषु (Rare Earth Minerals) प्रतिबन्धस्य प्रत्युत्तरं दृष्ट्वा गृहीतः।
विशेषज्ञाः अनुमन्यन्ते यत् एषः निर्णयः वैश्विक-आपूर्ति श्रृंखलायाः प्रभावितिः करिष्यति। चेम्बर् ऑफ् कॉमर्स् अधिकारिणा उक्तम् – “एषः उपभोक्तृभ्यः भारं स्थापयिष्यति, यतः मूल्यवृद्धिः भविष्यति।”
चीनदेशे ट्रम्पस्य एषा कदमस्य आलोचना कृत्वा उक्तम् – “अस्माभिः उचिताः प्रत्युत्तरकदमः गृहीतव्याः।” चीनदेशः दुर्लभमृत्तिकायाः निर्यातनिषेधं आत्मरक्षणाय प्रतिपादितवान्, यः इलेक्ट्रिक् वाहनानि तथा रक्षा उद्योगाय आवश्यकः अस्ति।
ट्रम्पस्य एषः कदमः २०२४ तमे वर्षे तस्य चुनावी अभियान-रणनीत्याः अङ्गः इति दृष्टः। तस्मिन्काले ट्रम्पः चीनदेशे प्रति दृढम् रुखं ग्रहण कृतवान्। सूत्रैः प्रसंगः यः – “अयं शुल्कः स्थायी भविष्यति वा वार्ता द्वारा समाधानं स्यात्।”
अर्थशास्त्रज्ञः वॉरेन बफेट् चेतावनीं दत्तवान् – “एषः वैश्विकमन्दी-जोखिमं वृद्धये करिष्यति।” एते वर्तमानकाले यूरोपीय संघः भारतश्च सतर्कतां प्रदर्शयन्ति। भारतदेशः उद्घोषितवान् – “सः अमेरिकायाः सह समन्वयं करिष्यति।”
ट्रम्पस्य एतेन नवीन-घोषणया सोनस्य मूल्यवृद्धिः जातः, यदा चीनस्य युआन मुद्रा दुर्बला अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता