Enter your Email Address to subscribe to our newsletters
– डॉ. मयङ्क चतुर्वेदी
भारतदेशः न केवलं भौगोलिकः वा राजनैतिकः राष्ट्रः अस्ति, अपि तु सः एकः प्राचीनः सभ्यतारूपः च सांस्कृतिकः च देहः अस्ति, यस्य आत्मा हिन्दुधर्मे च हिन्दुसंस्कृतेः च अन्तर्निहितः अस्ति। भारतीयसंस्कृतेः मूलमन्त्रः “सर्वे भवन्तु सुखिनः” इति केवलं धार्मिककल्याणस्य संदेशः न, अपि तु राष्ट्रीयस्तरे वैश्विकशान्तेः च सूचकः अपि अस्ति। वेदोपनिषत्सु “द्यौः शान्तिः, अन्तरिक्षं शान्तिः” इत्यादयः मन्त्राः द्रष्टुं शक्यन्ते, ये सर्वे विश्वकल्याणस्य एव घोषकाः भवन्ति।
कालेन गृहकार्यसचिवः अमितशाहः जनसंख्याविषये तथा अवैधप्रवेशनस्य विषये चिन्ता प्रकटयत्। तेन उक्तं यत् १९५१ तः २०११ पर्यन्तं हिन्दूजनसंख्या ८४.१ प्रतिशतात् ७९ प्रतिशतं पर्यन्तं ह्रासं गतवती, यदा मुसलमानजनसंख्या ९.८ प्रतिशतात् १४.२ प्रतिशतं पर्यन्तं वर्धिता (भारतसर्वेक्षणविभागस्य जनगणना २०११ अनुसारम्)। २००१–२०११ मध्ये हिन्दूजनवृद्धिदरः १६.८ प्रतिशतः आसीत्, यदा मुसलमानजनवृद्धिदरः २४.६ प्रतिशतः। अमितशाहेन एते आंकाः अवैधघुस्पैठेन च तथाकथितेन मतवोटबैंकनीतिना च सम्बद्धाः इति दर्शितम्।
शाहस्य मतं यत्, एषः विषयः केवलं सीमासुरक्षायाः प्रश्नः नास्ति। ये राजनीतिकदलाः यैः अवैधप्रवेशकान् संरक्षणं दत्तम्, तैः जनसंख्यायाः समतोलः विकृतः जातः। यदि एषा प्रवृत्तिः न निरुद्धा भविष्यति, तर्हि भारतं धर्मशालारूपेण परिवर्तिष्यते, यत् राष्ट्रस्य सुरक्षा च सांस्कृतिकैक्यस्य च कृते महत् संकटं भवेत्।
भारतस्य मूलपरिचयः हिन्दुसंस्कृत्या एव अस्ति। एषा संस्कृतिः केवलं धार्मिकचिह्नं न, अपि तु नैतिकमार्गदर्शिका च आत्मिकदिशादायिनी च अस्ति। “विश्वं तक्षु” तथा “सर्वे भवन्तु सुखिनः” इत्यादयः ऋषिमन्त्राः दर्शयन्ति यत् परसुखे एव आत्मसुखं निहितम् अस्ति। अतः हिन्दूजनसंख्यायाः ह्रासः केवलं धार्मिकपक्षतः न, अपि तु सांस्कृतिकराष्ट्रजीवनेऽपि दुर्बलतां जनयति।
अमितशाहेन उक्तं यत् शरणार्थिनः च अवैधप्रवेशकाः च भिन्नाः सन्ति। ये धर्मपीडनात् पलायमानाः, ते शरणार्थिनः; भारतं तेषां नित्यं स्वागतं करिष्यति, विशेषतः ये प्रताड़ितहिन्दवः निकटदेशेषु वसन्ति। परन्तु ये केवलं आर्थिककारणात् अवैधरीत्या आगच्छन्ति, ते घुस्पैठिनः, तेषां प्रति कठोरः नियन्त्रणः अपेक्षितः। यः भारतविभाजनः धर्माधारेण अभवत्, सः हिन्दूजनानां इच्छानुसारः न आसीत्। अतः यत्र यत्र हिन्दवः दुःखं प्राप्नुवन्ति, तेषां रक्षणं भारतस्य धर्मः एव।
एषा नीति राष्ट्रीयसुरक्षायाः अपि हेतुर्भवति, तथा सांस्कृतिकैक्यस्य संरक्षणाय आवश्यकत्वं वहति। जनसंख्यायाः असमतोलः केवलं आंकनानि न दर्शयति, अपि तु सामाजिकरचनायाः च सांस्कृतिकपरिचयस्य च रूपं परिवर्तयति। शाहेन झारखण्डराज्ये जनजातिजनसंख्यायाः ह्रासं बाङ्गलादेशीयघुस्पैठेन सम्बन्धितं इति उदाहरणरूपेण निरूपितम्। अतः तेन उच्चशक्तिसम्पन्नं जनांकिकमिश्रणं (Demographic Mission) स्थापयितुं निर्णयः कृतः, यत् अवैधप्रवासनस्य अध्ययनं नियन्त्रणं च करिष्यति।
अमितशाहस्य चिन्ता केवलं राजनैतिकं न, अपि तु सांस्कृतिकजीवनस्य अस्तित्वं स्पृशति। हिन्दुसंस्कृतेः मूलगुणाः अहिंसा, सहिष्णुता, च सर्वभूतहितभावना इत्येव। “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः” इत्यादयः मन्त्राः सामाजिकन्यायस्य च राष्ट्रीयसमरसतायाः मार्गदर्शकाः सन्ति। अस्याः संस्कृतेः रक्षणं विना भारतस्य असलीपरिचयः नष्टो भवेत्।
शाहेन एतदपि उक्तं यत् अवैधप्रवेशकानां संरक्षणेन जनसंख्यायाः समतोलः नश्यति, यत् देशस्य सांस्कृतिकपरिचये विपरीतफलदायी भवति। तेन एव “डिटेक्ट, डिलीट, डिपोर्ट” इति नीतिः प्रस्ताविता — अवैधघुस्पैठिनां अन्वेषणं, निष्कासनं, देशनिर्गमनं च तस्य लक्ष्यं अस्ति।
अतः हिन्दुसंस्कृतेः रक्षणं केवलं धार्मिकं कार्यं न, अपि तु सामाजिकं च राष्ट्रीयं च कर्तव्यम्। जनसंख्यायाः संतुलनं स्थापयितुं, परम्पराः रक्षितुं, अवैधप्रवेशनं च नियन्त्रयितुं — एतानि त्रीणि कार्याणि भारतस्य भविष्यस्य सुरक्षायाः हेतुर्भवन्ति। शाहेन उक्तं यत् मतदाता-सूचीशुद्धिकरणप्रक्रिया (SIR) द्वारा अवैधजनानां पहचानं करिष्यते, परन्तु देशे वसन्तः विधिवत् मुसलमानाः स्वाधिकारैः वञ्चिताः न भविष्यन्ति।
हिन्दुसंस्कृतेः वैश्विकसन्देशः मानवतायै प्रेरणास्वरूपः अस्ति। अस्याः सिद्धान्ताः समाजस्य राष्ट्रस्य च नैतिकदिशां निरूपयन्ति। यदा भारतदेशे हिन्दूजनसंख्या न्यूनत्वं प्राप्नोति, तदा तस्य सांस्कृतिकाधारः च राष्ट्रीयपरिचयः च कम्पते। अतः आवश्यकं यत् भारतं स्वसंस्कृतिकं स्वरूपं च हिन्दुसंस्कृतिं च रक्षेत्।
भारतस्य अस्तित्वं केवलं भौगोलिकराजनैतिकं न, अपि तु एषः सभ्यतामूलकः संस्कृतिपरकः च अस्ति। अमितशाहस्य एषा चिन्ता — “भारतं भारतरूपेण एव स्थितं भवेत्” — न केवलं राजनैतिकवाक्यम्, अपि तु सांस्कृतिकराष्ट्रजीवनेऽपि गम्भीरः आव्हानः। हिन्दुसंस्कृतिः, या “सर्वे भवन्तु सुखिनः” इत्यनेन विश्वकल्याणभावेन अनुप्राणिता अस्ति, सा धर्मतः सामाजिकतः च राष्ट्रतः च परमावश्यकं आधारं वहति।
निष्कर्षतः जनसंख्यायाः असंतुलनं, अवैधप्रवेशनं, मतबैंकनीतिः च — एते सर्वे भारतस्य सांस्कृतिकपरिचये संकटं जनयन्ति। अतः अनिवार्यं यत् भारतं स्वसंस्कृतिकमूल्यं, हिन्दुसंस्कृतिं, जनसंख्यायाः संतुलनं च रक्षेत्। यावत् हिन्दुसंस्कृतिः जीवति, तावत् भारतं वास्तवेन भारतम् अस्ति। एषा एव अस्य राष्ट्रस्य चिरस्थायिनी आत्मा अस्ति — यस्य संरक्षणं सर्वेषां भारतवासिनां संयुक्तकर्तव्यं भवति।
--------------------------
हिन्दुस्थान समाचार / अंशु गुप्ता