Enter your Email Address to subscribe to our newsletters
जनपरिवादनिवारणे देवीपाटनमण्डलः प्रथमस्थानं धारयति।
लखनऊनगरम्, 11 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य निरीक्षणे प्रजाशिकायतानां निवारणप्रक्रियायाम् अभूतपूर्वं तीव्रता अभवत्। योगी सरकारस्य IGRS पोर्टलतः प्रजाशिकायतानां समाधानाय न केवल पारदर्शिता आगता, किन्तु पीडितेभ्यः शीघ्रं न्यायं अपि लभ्यते। योगी सरकारेण स्वकीयाम् कार्यकालस्य समये प्रशासनसुधाराणि च तन्त्रज्ञानसम्बद्ध उपायान् च अंगीक्रियमानान् युक्त्वा प्रजाशिकायतानां निवारणम् सुनिश्चितम्।
तस्मिन्नेव समये IGRS सितंबरमासस्य प्रतिवेदनानुसारं देवीपाटनमण्डले प्रजाशिकायतानां निवारणे बाजीं प्राप्नोति च प्रदेशे पुनः प्रथमस्थानं प्राप्तम्। एवं च प्रदेशे सर्वत्र मीरजापुरमण्डले द्वितीयं स्थानं, बस्तिमण्डले तृतीयं स्थानं प्राप्तम्। अगस्तमासस्य IGRS प्रतिवेदनानुसारं अपि देवीपाटनम् प्रथमस्थानं आसीत्।
प्रतिमासे पञ्च शिकायतकर्तॄणाम् अभिप्रायं लब्ध्वा निवारणस्य प्रतिफलं मूल्यीकुर्वन्ति।देवीपाटनमण्डलायुक्तः शशिभूषणलालः सुशीलः उक्तवान् यत् मुख्यमन्त्री योगी आदित्यनाथस्य अभिलाषायाः अनुरूपं प्रजाशिकायतानां प्राथमिकतां दृष्ट्वा निवारणं क्रियते। अस्यैव हेतोः देवीपाटनमण्डले अन्तर्गतम् जनपदाः श्रावस्ती, बहराइच, गोंडा, बलरामपुर इत्यादयः, प्रजाशिकायतानां पारदर्शी शीघ्रसमाधानाय बहूनि कर्मबिन्दवः निरन्तरं क्रियन्ते।
मीरजापुरमण्डलः द्वितीयं स्थानं, बस्तिमण्डलः तृतीयं स्थानं प्राप्तः।IGRS सितंबरमासस्य प्रतिवेदनानुसारं मीरजापुरमण्डलायुक्तेन निर्दिष्टम् यत् मण्डले पूर्णाङ्क 120 मध्ये 98 अङ्काः प्राप्ताः, सफलतादरः 81.67%। पूर्वमासे अपि मीरजापुरमण्डलः द्वितीयं स्थानं असीत्। एवं बस्तिमण्डलायुक्तेन विवरणं यत् बस्तिमण्डलस्य पूर्णाङ्क 120 मध्ये 97 अङ्काः, सफलतौसतः 80.83%।
शीर्षपञ्च मण्डलेषु अलीगढ्मण्डलः चतुर्थं, वाराणसीमण्डलः पञ्चमं स्थानं प्राप्तवन्तौ। एते मण्डलाः प्रजाशिकायतानां निवारणे समयबचनेन, पीडितेभ्यः अभिप्रायं प्राप्य सुधारप्रक्रियायाम् तीव्रता प्रदर्शयन्ति। एतत् सुनिश्चितं यत् कोऽपि शिकायतः अनसुलझिता न भवेत्, निवारणप्रक्रिया पूर्णतः पारदर्शी च समयबद्धा च भवति। अपरं च अधिकारिणां क्षेत्रयात्राः एतस्याः प्रक्रियायाः प्रभावकारितां वर्धयन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता