अध्यात्मः, आस्था च राष्ट्रभावना एव भारतस्य वास्तविकपरिचयः — मुख्यमन्त्री योगी
— मुख्यमन्त्रिणा योगिना सिद्धपीठे श्रीहथियाराममठे आयोजिते प्रबुद्धजनसंवादसंगमे सहभागः कृतः। गाजीपुरम्, ११ अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः अवदत्— भारतस्य वास्तविकपरिचयः तस्याः आध्यात्मिकचेतनायाम् अस्ति यावत्कालं भारतस्य नागरिकः स्व
मंच से बाेलते सीएम याेगी आदित्यनाथ


मुख्यमंत्री योगी आदित्यनाथ शनिवार को गाजीपुर में महंत रामाश्रय दास की प्रतिमा का अनावरण करते


मुख्यमंत्री योगी आदित्यनाथ शनिवार को गाजीपुर में महंत रामाश्रय दास महाविद्यालय परिसर में वृक्षारोपण करते हुए


— मुख्यमन्त्रिणा योगिना सिद्धपीठे श्रीहथियाराममठे आयोजिते प्रबुद्धजनसंवादसंगमे सहभागः कृतः।

गाजीपुरम्, ११ अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः अवदत्— भारतस्य वास्तविकपरिचयः तस्याः आध्यात्मिकचेतनायाम् अस्ति यावत्कालं भारतस्य नागरिकः स्वस्य आध्यात्मिकभावेन राष्ट्रभावेन च कर्म करिष्यति, तावत्कालं भारतं विश्वगुरु-रूपेण प्रतिष्ठापयितुं कश्चन अपि निवारयितुं न शक्नोति। मुख्यमन्त्री योगी शनिवासरे गाजीपुरे स्थिते सिद्धपीठे श्रीहथियाराममठे आयोजिते “राष्ट्रीयएकता तथा सामाजिकसमरसता” विषयके प्रबुद्धजनसंवादसंगमे भाषणं दत्तवान्।

भगवतीप्रीत्या प्राचीनसंन्यासपरम्परायां सम्मिलनं सौभाग्यं मन्यते

मुख्यमन्त्रिणा उक्तम्— एतत् मम सौभाग्यं यत् मया भगवत्या परम्बा बुढ़िया देवीया दर्शनं कृतम्, तथा नवशतवर्षपुरातनायां संन्यासपरम्परायां अस्मिन् सिद्धपीठे पूज्येन महामण्डलेश्वरस्वामिना भवानीनन्दनयतिमहराजेन सह उपस्थिते सन् अवसरः प्राप्तः। एषः पीठः केवलं अध्यात्मस्य केन्द्रं नास्ति, अपि तु लोकमङ्गलस्य राष्ट्रैक्यस्य च सशक्तमाध्यमम् इति।

राममन्दिरेण भारतस्य आध्यात्मिकास्मिता नूतनां ऊर्ध्वतां प्राप्तवती

मुख्यमन्त्रिणा उक्तम् यत् राममन्दिरनिर्माणं केवलं धार्मिककार्यं नास्ति, किन्तु भारतस्य आत्मनः पुनर्जागरणस्य प्रतीकं अस्ति। यदा कोट्यः कोट्यः रामभक्ताः “रामलला हम् आएंगे, मन्दिर वहीं बनाएंगे” इत्येतत् संकल्पं कृतवन्तः, तदा बहवः तं असम्भवं मन्यन्ते स्म। किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वेन, पूज्यसन्तानां आशीर्वादेन च एषः संकल्पः साकाररूपं प्राप्तवान्।

२०२० तमे वर्षे राममन्दिरस्य आधारशिलायाः स्थापनेन आरभ्य २०२४ तमे वर्षे भगवानः श्रीरामः स्वगर्भगृहे विराजमानः इत्यस्य यात्रायाः पर्यन्तं भारतस्य आस्था, एकता, संकल्पशक्तेः अद्भुतदृष्टान्तः दत्तः। अयोध्यायाः चतुर्द्वाराणां नामानि चतुर्णां प्रमुखाचार्याणां शङ्कराचार्यस्य, रामानुजाचार्यस्य, रामानन्दाचार्यस्य, माधवाचार्यस्य च नामानि दत्तानि इति अपि तेन उक्तम्।

दक्षिणात् उत्तरतः पर्यन्तं भारतं एकस्मिन् आध्यात्मिकसूत्रे बद्धम् अस्ति

मुख्यमन्त्रिणा उक्तम् यत् रामायणकथाभ्यः प्रेरणां गृहीत्वा अयोध्यायाः अन्तारराष्ट्रियविमानस्थानं महर्षेः वाल्मीकेः नाम्ना निर्दिष्टम्।राममन्दिरप्रांगणे सप्तर्षीणां तुलसीदासस्य च प्रतिमाः प्रतिष्ठापिताः, गृध्रराजस्य जटायोः मूर्तिः निर्मिता, निषादराजस्य नाम्ना रैनबसेरं निर्मितम् इति। वनवासकाले यः प्रथमं सहयोगं कृतवान् सः निषादराजः, तस्य सम्मानं कृतम्। मतङ्गऋषेः शिष्या शबरी नाम्ना स्त्री रामभक्तये जीवनं समर्पितवती, तस्या नाम्ना भोजनालयाः निर्मीयन्ते। गाजीपुरमेडिकलकालेजं विश्वामित्रनाम्ना समर्पितम् इति उक्तम्। एषः सर्वः उदाहरणसमूहः दर्शयति— “दक्षिणात् उत्तरतः भारतं एकस्मिन् आध्यात्मिकसूत्रे एव बद्धम् अस्ति।”

मठमन्दिराणि एव राष्ट्रस्य आध्यात्मिकऊर्जाकेन्द्राणि

मुख्यमन्त्रिणा उक्तम्— अस्माकं मठमन्दिराणि केवलं उपासायाः स्थानानि न सन्ति, किन्तु राष्ट्रीयैक्यस्य सामाजिकसमरसतायाः च आधारस्तम्भाः सन्ति। यदा समाजे जातिसंप्रदायनाम्ना वैमनस्यं प्रसारितुं यत्नः क्रियते, तदा एते मठाः सन्तश्च समाजं पुनः संयोजयन्ति।इतिहासं दृष्ट्वा ज्ञायते— यदा वयं विभक्ताः आसीम, तदा पराजिताः आसीम; यदा एकाः आसीम, तदा उन्नताः आसीम। मुख्यमन्त्रिणा वीरअब्दुल्हमीदस्य, महावीरचक्रविजेतुः रामउग्रहपाण्डेयस्य च परिवारयोः सम्मानं कृतम्। तेन उक्तम् यत् गाजीपुरभूमिः देशाय असंख्यवीरसपुत्रान् दत्तवती अस्ति।गहमरग्रामः देशस्य सर्वातिबृहत् सैनिकग्रामः इति जनपदस्य गौरवम् अस्ति।

द्विगुणसरकारः यत् उक्तवान्, तत् एव कृतवान्

मुख्यमन्त्रिणा उक्तम् यत् प्रदेशस्य द्विगुणसरकारः यत् उक्तवान्, तत् एव कृतवान्, यत् कृतवान्, तत् एव भाषितवान्। संस्कृतशिक्षायाः प्रसारः, धार्मिकस्थलानां पुनरुद्धारः, गाजीपुरं पर्यटन-अध्यात्मकेन्द्ररूपेण विकासः एते सर्वे योजनाः शीघ्रगत्या प्रवर्तन्ते।सन्तानां साधनाभूमिषु विकासकार्यम् केवलं भौतिकं न, अपि तु आत्मिकोत्थानस्य हेतुः अपि अस्ति। सर्वकारस्य नीतिः “परित्राणाय साधूनां, विनाशाय च दुष्कृताम्” इत्यस्मिन् सूत्रे आधारितम् अस्ति। सज्जनसंरक्षणं, दुष्टप्रवृत्तिषु शून्यसहनशीलता (Zero Tolerance) — एष एव सरकारधर्मः इति तेन उक्तम्।मुख्यमन्त्रिणा उक्तम् यत् भारतं तदा एव सशक्तं भविष्यति, यदा प्रत्येकनागरिकः स्वस्य आध्यात्मिकचेतनां जागरूकां धारयेत्, तथा भौतिकविकासं तस्मिन्नेव आधारयेत्। आस्था-विकासयोः संगमः एव नवभारतस्य निर्माणम् करिष्यति। अस्माकं परम्परा केवलं भक्तिं न शिक्षयति, अपि तु कर्मणः राष्ट्रधर्मस्य च शिक्षां ददाति।

मुख्यमन्त्रिणा ब्रह्मलीनमहन्तरामाश्रयदासस्य प्रतिमां अनावरणं कृतम्

मुख्यमन्त्रिणा योगिना आदित्यनाथेन गाजीपुरजनपदे महन्तरामाश्रयदासस्नातकोत्तरमहाविद्यालये आगत्य परमपूज्यब्रह्मलीनमहन्तरामाश्रयदासस्य प्रतिमां अनावरणं कृतम्।तस्मिन् अवसरे मुख्यमन्त्रिणा महाविद्यालयप्राङ्गणे पौधारोपणं कृतम्, पर्यावरणसंरक्षणस्य संदेशः दत्तः, विद्यार्थिनः च राष्ट्र-संस्कृत्योः प्रति समर्पितभावेन कर्म कर्तुं आहूतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता