आईटीबीपी इत्यस्य गौरवमौर्यः दशमेषु अखिलभारतीय-आरक्षकक्रीडासु सुवर्णपदकं विजितवान्
श्रीनगरम्, 11 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीर-आरक्षकदलस्य द्वारा अष्टमात् षोडशोक्तोबरपर्यन्तं आयोजितायां दशम्यां अखिलभारतीय-आरक्षकक्रीडायां (जूडो क्लस्टर) वाराणस्याः गौरव-मौर्यः (आईटीबीपी) इति आरक्षकबलस्य वीरः कराटे स्पर्धायां कुमिते षष्टिकिलोग्र
गौरव मौर्या


श्रीनगरम्, 11 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीर-आरक्षकदलस्य द्वारा अष्टमात् षोडशोक्तोबरपर्यन्तं आयोजितायां दशम्यां अखिलभारतीय-आरक्षकक्रीडायां (जूडो क्लस्टर) वाराणस्याः गौरव-मौर्यः (आईटीबीपी) इति आरक्षकबलस्य वीरः कराटे स्पर्धायां कुमिते षष्टिकिलोग्रामीयराशिभारवर्गे सुवर्णपदकं प्राप्तवान्, नूतनं इतिहासं च रचितवान्।

गौरवेन क्वार्टरफाइनल्-प्राङ्गणे उत्तराखण्ड-आरक्षकदलस्य खिलाडिनं ५-७ इत्यङ्केन, सेमीफाइनल्-प्राङ्गणे असमराइफल्स्-दलस्य क्रीडकान् ६-७ इत्यङ्केन, अन्तिममैदाने च सीआरपीएफ-दलस्य क्रीडकान् ६-८ इत्यङ्केन पराजित्य सुवर्णपदकं स्वनाम्नि कृतम्।

अस्य प्रतियोगितायाः पूर्वं गौरवः ओडिशाराज्ये आयोजिते राष्ट्रिय-शिविरे दिनरात्रं कठिनं प्रशिक्षणं कृतवान्। सः अवदत् यत् अस्य सिद्धेः पृष्ठतः तस्य परिवारस्य, प्रशिक्षकस्य, दलस्य च सदस्यानां महत्वपूर्णं योगदानमस्ति। तस्य अस्य विजयेनेत्यआईटीबीपी-बलस्य च वाराणस्याश्च नाम समग्रप्रदेशे गौरवेनोन्नतमभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता