ग्रामोत्थानपरियोजनया संवृत्ता गायत्रीपटवालस्य जीवनम्
पौडीगढवालम्, ११ अक्टूबरमासः (हि.स.)। पौडीजनपदस्य कल्जीखालविकासखण्डे स्थिते घण्डियालग्रामे निवसन्ती गायत्री पटवाल् नाम्नी नारी अद्य क्षेत्रस्य सफलोद्यमिनी इति रूपेण प्रसिद्धा अस्ति। यदा सा पूर्वं केवलं गृहकृत्ये कृषौ च एव संलग्ना आसीत्, तदा अद्य मुख
ग्रामोत्थानपरियोजनया संवृत्ता गायत्रीपटवालस्य जीवनम्


पौडीगढवालम्, ११ अक्टूबरमासः (हि.स.)। पौडीजनपदस्य कल्जीखालविकासखण्डे स्थिते घण्डियालग्रामे निवसन्ती गायत्री पटवाल् नाम्नी नारी अद्य क्षेत्रस्य सफलोद्यमिनी इति रूपेण प्रसिद्धा अस्ति। यदा सा पूर्वं केवलं गृहकृत्ये कृषौ च एव संलग्ना आसीत्, तदा अद्य मुख्यमन्त्रिणः पुष्करसिंहधामिनः नेतृत्वे संचालितायाः ग्रामोत्थानपरियोजनायाः साहाय्येन स्वस्य आर्थिकस्थितिं सुधार्य, अन्यान् नार्यः अपि प्रेरयितुं कारणं जाता।

ग्रामघण्डियालग्रामे राजराजेश्वरीसमूहस्य सदस्यत्वेन सा बुरांशस्वायत्तसहकारितायाः संलग्ना आसीत्। अगस्तमासे २०२४ तमे एषा सहकारिता ग्रामोत्थानपरियोजनान्तर्गता अभवत्। पूर्वं गायत्री केवलं गृहकर्मसु कृषौ च नियोजिता आसीत्। तस्याः गृहे एकः एव गोवृषः आसीत्, येन सह सा कृषिकर्मणा परिवारस्य भरणपोषणं कुर्वती आसीत्। वर्षे २०२३ तमे टेन्ट् तथा कैटरिंग् नामकं व्यवसायं आरब्धवती, किन्तु सीमितसंसाधनैः तस्य विस्तारं कर्तुं न शक्तवती।

ग्रामोत्थानपरियोजनायाः अन्तर्गते व्यक्तिगतउद्यमसर्वेक्षणे तस्या चयनं जातम्। परियोजनासमूहेन भौतिकसत्यापनं कृत्वा तस्यै पञ्चसप्ततिसहस्ररूप्यकाणां साहाय्यराशिः दत्ता। एतेन सह एकलक्षरूप्यकाणां बैंकऋणं तथा त्रिलक्षाधिकं स्वांशदानं मिलित्वा उद्यमस्य कुललागतिः चतुःलक्षत्रयनवत्युत्तरसहस्रत्रिशतपञ्चाशत् रूप्यकाणि अभवन्।

गायत्री पटवाल् अवदत् यत् “अद्य मम टेन्ट्- कैटरिंग् व्यवसायतः प्रतिमासं प्रायः एकलक्षरूप्यकाणां आयं प्राप्नोमि, यस्मात् ३०–४० सहस्ररूप्यकाणां शुद्धलाभः भवति।

अस्मात् मम परिवारः आत्मनिर्भरः जातः। पूर्वं आर्थिकस्थितिः अत्यन्तं दुर्बला आसीत्। ग्रामोत्थानपरियोजनायाः कृपया मम जीवनं नूतनदिशां प्राप्तवान्। अद्य मम व्यवसायः सुचारुरूपेण चलति, अहं च अन्याः नार्यः स्व-रोजगाराय प्रेरयामि। एतदर्थं मुख्यमन्त्रिणं पुष्करसिंहधामिं, जिला-प्रशासनं तथा ग्रामोत्थानपरियोजनाटीमं हृदयेन धन्यवादयामि।”

परियोजनाप्रबन्धकः कुलदीपबिष्टः अवदत् यत् प्रारम्भदिनेषु गायत्र्याः कृते बहूनि क्लेशानि आसन्। पञ्चलक्षमूल्यस्य टेन्ट्-सामग्रीं क्रीत्वा अपि ग्राहकोऽभावात् व्यापारः स्थगितः अभवत्। काले काले ग्रामोत्थानपरियोजनया दत्तप्रशिक्षणेन सह साहाय्यं लब्ध्वा सा व्यवसायस्य प्रचारं प्रसारं च कृतवती। अनुक्रमेण बुकिङ्-वृद्धिः अभवत्, व्यापारः च वेगेन प्रवर्तितः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता