ईएफ़टीए-सदस्यदेशाः 100 अरब् डॉलर निवेशं कर्तुं तथा 10 लाख प्रत्यक्षरोजगारं सृजितुं बाध्याः सन्ति
नवदेहली, 11 अक्टूबरमासः (हि.स.)।भारतस्य व्यापारनीतये एक ऐतिहासिकं कदम इत्येव मानेत, 10 मार्च 2024 तमे दिनाङ्के हस्ताक्षरितः भारत–यूरोपीय मुक्तवाणिज्यसंघ (EFTA) वाणिज्य–आर्थिकसहभागितासन्धिः (TEPA) एक अक्टूबरतः प्रभावी अभवत्। एषः भारतस्य प्रथमः मुक्त
भारत-ईएफटीए व्यापार समझौता के जारी लोगो का प्रतीकात्‍मक चित्र


भारत-ईएफटीए व्यापार समझौता के जारी लोगो का प्रतीकात्‍मक चित्र


नवदेहली, 11 अक्टूबरमासः (हि.स.)।भारतस्य व्यापारनीतये एक ऐतिहासिकं कदम इत्येव मानेत, 10 मार्च 2024 तमे दिनाङ्के हस्ताक्षरितः भारत–यूरोपीय मुक्तवाणिज्यसंघ (EFTA) वाणिज्य–आर्थिकसहभागितासन्धिः (TEPA) एक अक्टूबरतः प्रभावी अभवत्। एषः भारतस्य प्रथमः मुक्तवाणिज्यसन्धिः अस्ति, यः चार विकसित यूरोपीय राष्ट्रैः सह स्थापितः। एषः 100 अरब डॉलर निवेशः तथा 10 लाख रोजगारस्य सृजनं संवर्धयितुं उद्दिश्यते।

देशस्य सर्वाधिक महत्वाकांक्षी वाणिज्यसन्धीनामध्ये एक इत्येव मन्यते। अस्मिन समझौते EFTA सदस्यदेशाः आगामी 15 वर्षेषु भारतदेशे 100 अरब डॉलर प्रत्यक्ष विदेशी निवेश (FDI) करणीयं तथा 10 लाख प्रत्यक्ष रोजगारस्य सृजनं सुनिश्चितुं बाध्याः सन्ति। भारतस्य एषः प्रथमः FTA अस्ति यत्र निवेश–रोजगारयोः बाध्यकारी संकल्पः प्रतिपादितः। एषः संकल्पः निर्माण, नवोन्मेष, अनुसंधान तथा दीर्घकालीन क्षमता निर्माण निवेशे केन्द्रितम् अस्ति।

वाणिज्य एवं उद्योगमन्त्रालयस्य अनुसार TEPA मध्ये 14 अध्यायाः सन्ति। एते मुख्यतः — वस्तुवाणिज्याय बाज़ार-पहुंच, व्यापारसुगमता, निवेश-प्रोत्साहन, सेवासु, बौद्धिक सम्पदा अधिकार (IPR), सततविकासः — इत्यादीनि क्षेत्राणि समाविशत। एषः समझौता आत्मनिर्भर भारत दृष्टिकोनं EFTA देशेषु विविध दृढसंपर्कसहित् संयुक्तं करोत्, येन भारतस्य च यूरोपीय देशानां च आर्थिकसम्बन्धाः गाढाः भविष्यन्ति।

टीईपीए किम्?

टीईपीए (Trade and Economic Partnership Agreement) आधुनिकः तथा महत्वाकांक्षी समझौता अस्ति। भारतस्य FTA मध्ये एषः प्रथमः समझौता अस्ति, यत्र निवेश–रोजगारसृजनाय बाध्यकारी संकल्पः प्रकटितः। एतस्मिन् समझौते EFTA सीमाशुल्क-सूची 92.2% उत्पाद प्रविष्टयः (भारतीय निर्यातस्य 99%) समाविष्टाः। तथा भारतीय सीमाशुल्क-सूची 82.7% प्रविष्टयः (EFTA निर्यातस्य 95.3%) अधिष्ठिताः, येन डेयरी, सोया, कोयला तथा कृषि क्षेत्राणां संरक्षणं सुनिश्चितं भवति।

एतस्मात् लाभाः — बाज़ार-संपर्कस्य विस्तारः, निर्माण–नवोन्मेषे बलवृद्धिः, प्रौद्योगिकी-संवहनीयता सहयोगः। अपि च डिजिटल् डिलीवरी, वाणिज्यिक उपस्थिति, पेशेवर गतिशीलता, नर्सिंग्, अकाउंटेंसी, वास्तुकला इत्यादिषु क्षेत्रों मध्ये आपसी मान्यता समझौताः (MRA) सेवा निर्याते लाभदायकाः भविष्यन्ति।

ईएफटीए किम्?

ईएफटीए आइसलैंड्, लिक्टेंस्टीन्, नॉर्वे, स्विट्जरलैण्ड् देशानां अन्तरसरकारी संगठनम् अस्ति। एषः 1960 तमे वर्षे स्थापितः, यदा तत्कालीन 7 सदस्यदेशाः मुक्तवाणिज्यं आर्थिकैक्यं च संवर्धयितुं प्रेरितवन्तः। EFTA यूरोपस्य तीन आर्थिक समूहेषु (अन्य 2 – यूरोपियन संघः तथा युके) एकः महत्वपूर्णः समूहः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता