राष्ट्रियस्वयंसेवक संघेन संबंधः अलौकिकोऽनुभवः
लेफ्टिनेंट जनरलः (सेवानिवृत्तः) विष्णु कांत चतुर्वेदी राष्ट्रिय स्वयंसेवकसंघः विजयादशमी-पावनदिनं स्वस्य शताब्दीयात्रां सम्पूर्णां कृतवान्। अस्य संस्थायाः कार्याणि, संरचना च सर्वे अपि किंचित् ज्ञातवन्तः, किंचित् अनुभवितवन्तः वा। मम अपि अस्य संस्थाय
लेफ्टिनेंट जनरल विष्णु कांत चतुर्वेदी


लेफ्टिनेंट जनरलः (सेवानिवृत्तः) विष्णु कांत चतुर्वेदी

राष्ट्रिय स्वयंसेवकसंघः विजयादशमी-पावनदिनं स्वस्य शताब्दीयात्रां सम्पूर्णां कृतवान्। अस्य संस्थायाः कार्याणि, संरचना च सर्वे अपि किंचित् ज्ञातवन्तः, किंचित् अनुभवितवन्तः वा। मम अपि अस्य संस्थायाः प्रति जडत्वं एवं अनुभवः एवम् अभवत्। मम सेना-सेवानिवृत्तेः दिनाङ्के ३१ मई २०११, तावत् मम केवलं पत्र-पत्रिकासु वा राजनीतिकचर्चासु संघस्य विषयम् अवगतम्। सेवानिवृत्तेः अनन्तरम्, अहं अस्य संस्थायाः कार्यक्रमेषु सहभागी भूत्वा अप्रत्याशितं सुखानुभवम् अवाप्तवान्।

कार्यक्रमेषु उपस्थिताः कार्यकर्तारः आत्मीयता, सरलता, नम्रता च प्रदर्शयन्ति। सर्वेभ्यः आदरः, भाषायाः मर्यादा, अनुशासनं, समयपालनं च मम सेना-सेवास्मृतिं पुनः स्मारयन्ति। धिरेण अहं पूर्णतः राष्ट्रीय-स्वयंसेवकस्य कार्यशैल्याम् सम्मिलितः। प्रमुखाः पदाधिकारीजनाः मम सम्पर्के आगतवन्तः, तेषां विचारधारा, नैतिकमूल्य, राष्ट्र-समर्पणं च मम मनः अतीव प्रभावितम्।

‘व्यक्ति-निर्माणात् राष्ट्र-निर्माणम्’ इत्यस्य उक्तस्य केवलं शब्दार्थः नास्ति। ‘संकल्पेण सिद्धिः’ कथं साध्यते, अहं अनुभवितवान्। समस्यायाः निर्णयाय गहन-चिन्तनं, सामूहिक-विचार-विमर्शः, सर्वेषां विचाराः स्वतंत्रतया व्यक्तः, ततः समाधानानां विकल्प-निर्णयः — एषा समावेशी कार्यशैली संघस्य विशेषता।

संघस्य स्थापना दैवीय-संयोगेन जाता। भारतस्य संस्कृति, भाषाः, धरोहराः, परंपराः च संरक्षितुम् ईश्वरस्य इच्छया संस्थायाः स्थापना। वर्षे १९२५, विजयादशमी-दिने, डॉ. केशव बलिराम हेडगेवार द्वारा संघस्य स्थापना न स्यात् चेत्, भारतस्य भविष्यं अवश्यं अज्ञातम्। कठिनपरिस्थितिषु, न्यूनसाधनैः अपि, कर्मठाः, निष्ठावान् कार्यकर्तारः ‘एक भारत श्रेष्ठ भारत’ मार्गे अग्रसराः, भारतस्य भारतीयतां रक्षितवन्तः।

संघस्य योगदानं सामाजिक, प्रशासनिक, राजनीतिक, स्वास्थ्य, शिक्षा, विज्ञान, कृषि, महिला-सशक्तिकरण, सुरक्षा, खेलकूद, नक्सली नियन्त्रण, पारंपरिक भाषासंरक्षण, भारतीय खान-पान, राष्ट्रियपर्वोत्सव, आधारभूत संरचना, न्याय-व्यवस्था, जीविका, पर्यावरण, स्वावलम्बन, चरित्रनिर्माण, व्यक्ति-निर्माणं च इत्येषु सर्वेषु क्षेत्रेषु अत्युत्कृष्टम्, अनुकरणीयं च।

संघस्य माध्यमेन मम व्यक्तिगत् अनुभवः एवम् विकासः अभवत्। संघे पूर्णरूपेण रम्यते चेत्, अनुभवः भवति यत् आपः राष्ट्रस्य शिक्षिततम्, अनुभवीतम्, त्यागी च महापुरुषेषु सम्मिलितः। साधु-जीवनम्, उच्च-चिन्तनम्, निस्वार्थ सेवा, राष्ट्रप्रेम, समाजसेवा च एषा संघस्य आधारशिला।

अतः हृदयेन वदामि — ये जनाः संघे भ्रान्तिः धृत्वा स्तः, ते अवश्यं संघे सम्मिलन्तु, सर्वे भ्रान्तयः निर्मूल्यन्ते, नवीन-ऊर्जा निर्मीयते, राष्ट्रस्य, व्यक्तेः च निर्माणे सार्थकता प्राप्ति।

तेषां महानुभावानां संघर्ष, तपस्या, बलिदान, त्याग-भावनां दृष्ट्वा संघस्य विशालता व्याप्ता। अहं सैनिकः भवन्, निस्वार्थ-सेवायाः महत्वं जानामि, किन्तु संघस्य राष्ट्रप्रेम, समाजसेवा, राष्ट्रप्रथमभावना अत्युत्तमा, अद्वितीयं च।

मम हृदयेन वदामि — तेरा वैभव अमरं भवतु, भारतमातायै जयः।

(लेखकः, पूर्व सैन्य अधिकारी अथ च राष्ट्रवादी विचारकः वर्तते।)

---------------

हिन्दुस्थान समाचार