Enter your Email Address to subscribe to our newsletters
- प्रधानमन्त्रिणा इन्दौरे ३०-लक्षटन-क्षमतायुक्तस्य अत्याधुनिक-दुग्धचूर्ण-संयन्त्रस्य शुभारम्भं कृतवान्, मुख्यमन्त्रिणा आभारः व्यक्तः।
भोपालम्, 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहन यादवः उक्तवान् यत् “प्रधानमन्त्री-धनधान्य-कृषियोजना” कृषिविकासक्षेत्रे नवं अध्यायं लेखिष्यति।मुख्यमन्त्री डॉ० यादवः शनिवासरे इन्दौरतः केन्द्रीयकृषिमन्त्रालयेन देहल्याम् आयोजिते “अन्नदातॄणां सम्मानः, समृद्धराष्ट्रस्य निर्माणम्” इति कार्यक्रमे सद्यस्करूपेण सहभागी अभवत्।
कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना सम्बोधनं दत्तम् तथा च इन्दौरे ३०-लक्षटन-क्षमतायुक्तस्य अत्याधुनिक-दुग्धचूर्ण-संयन्त्रस्य वर्चुअलशुभारम्भः अपि कृतः। प्रधानमन्त्रिणा मोदिना इन्दौर-ग्वालियरादि अन्यसहकारीसंघान् पैक्स-संघेन सह योजयितुं कृतं ऐतिहासिकमित्यपि निर्दिष्टम्। मुख्यमन्त्रिणा डॉ० यादवेन मध्यप्रदेशाय प्रदत्तानां एतेषां उपहाराणां विषये प्रधानमन्त्रिणः प्रति आभारः व्यक्तः।
मुख्यमन्त्री डॉ० यादवः प्रधानमन्त्रिणः मोदिनः सम्बोधनं ब्रिलियण्ट्-कन्वेन्शन्-सेण्टर्-इन्दौरतः वर्चुअलरूपेण अशृणोत्। अस्मिन् अवसरि जलसंसाधनमन्त्री तुलसीरामसिलावटः, पशुपालन–डेयरीविभागस्य राज्यमन्त्री लखनपटेलः, विधायकाः मधुवर्मा, रमेशमेंदोला, मनोजपटेल, संभागायुक्तः डॉ० सुदामखाडे, कलेक्टरः शिवमवर्मा, मध्यप्रदेशदुग्धमहासंघस्य व्यवस्थापकः डॉ० संजयगोवानी च सह सन्निहिताः आसन्; कृषकाः अपि विशालसङ्ख्यायाम् उपस्थिताः।
मुख्यमन्त्रिणा कार्यक्रमोपरान्तं माध्यमैः सह संवादे उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना देशस्य कृषकानां कृते द्वे महत्यौ योजनौ उद्घोषिते — प्रधानमन्त्री-धनधान्य-कृषियोजना तथा दलहन-आत्मनिर्भरता-मिशन। प्रधानमन्त्री-धनधान्य-कृषियोजना देशस्य कृषिविकासे तदनुबद्धेषु च क्षेत्रेषु आमूलपरिवर्तनं करिष्यति, इति सः अवदत्।
तस्मिन् उक्तं यत् राष्ट्रे अद्यावत् १० सहस्र एफपीओ संस्थानां अन्तर्गतं ५०-लक्षकृषकाः सदस्यत्वं स्वीकृतवन्तः।तस्य वचने — राष्ट्रीयग्रामीण-कृषिमिशने एकलक्षकृषकाणां प्रमाणनं, ४२७५ मैत्री-प्रमाणनं, संगणकीकृत्य १० सहस्राधिक-बहुउद्देश्य-पैक्सानाम् अनुमोदनं, दुग्ध, मत्स्यपालन, पशुपालन, खाद्यप्रसंस्करणादीनाम् अनेकेषां कार्याणां लोकार्पणं भूमिपूजनं च कृतम्।
उल्लेखनीयं यत् प्रधानमन्त्री-धनधान्य-कृषियोजना तथा दलहन-आत्मनिर्भरता-मिशन इत्येताभ्याम् योजनाभ्याम् देशस्य ये १०० अल्पउपजजिलाः सन्ति, तेषु उत्पादनवृद्धये प्रयासाः बलीभविष्यन्ति; दालोत्पादनं च शीघ्रं वर्धिष्यते।अस्मिन् विशेषे कार्यक्रमे कृषिक्षेत्रे तदनुबद्धेषु च प्रकल्पेषु ४२,००० कोटिरूप्यकाणां विकासपरियोजनाः अन्तर्भूताः सन्ति। एभ्यः न केवलं कृषकाणां जीवनं नूतनहर्षं नेष्यति, अपि तु विकसित-आत्मनिर्भर-भारतस्य संकल्पः अपि दृढतरः भविष्यति।
सद्यस्क-कार्यक्रमस्य समाप्त्यनन्तरं मुख्यमन्त्री डॉ० यादवस्य इन्दौरजिलस्य कृषकैः आत्मीयं स्वागताभिनन्दनं कृतम्।
___________
हिन्दुस्थान समाचार / अंशु गुप्ता