Enter your Email Address to subscribe to our newsletters
नवदेहली, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी क्वाल्कॉम् अधिष्ठाता-प्रमुखकार्यकारी-अधिकारिणः क्रिस्टियानो आर्. अमोन् च सह मिलित्वा कृत्रिमबुद्धिमत्ता (एआई), नवाचारः च कौशलविकासे भारतस्य प्रगतिं विषये चर्चां कृतवन्तः।
प्रधानमन्त्री भारतस्य सेमीकंडक्टर तथा एआई मिशन्स् प्रति क्वाल्कॉम्-संस्थायाः प्रतिबद्धतां प्रशंसितवन्तः। ते उक्तवन्तः – भारतः एतानि तंत्रज्ञाननिर्माणाय अतुल्यप्रतिभां च व्यापकतां च प्रदत्तवान् यानि सामूहिकभविष्यस्य आकारं दास्यन्ति।
क्रिस्टियानो आर्. अमोन् क्वाल्कॉम् अधिष्ठाता-प्रमुख-कार्यकारी-अधिकारिणः उक्तवन्तः – भारत-एआई तथा भारत-सेमीकंडक्टर मिशन्स् समर्थनाय क्वाल्कॉम्-भारतयोः मध्ये भागीदारीं दृढीकर्तुं तथा 6G परिवर्तनस्य उपयोगिनां चर्चां कर्तुं प्रधानमन्त्रिणः धन्यवादः। ते प्रकाशं कृतवन्तः एआई-स्मार्टफोन, पीसी, स्मार्ट-ग्लास, ऑटोमोटिव्, औद्योगिकक्षेत्रेषु च भारतीयं पारिस्थितिकी तंत्रं विकसयितुं अवसराणि वर्तन्ते।
प्रधानमन्त्री तत्र लिखितवन्तः – “क्रिस्टियानो आर्. अमोन् सह एषा अद्भुत सभा आसीत्। वयं कृत्रिमबुद्धिमत्ता, नवाचारः च कौशलविकासे भारतस्य प्रगतिं चर्चयाम। भारतस्य सेमीकंडक्टर तथा कृत्रिमबुद्धिमत्ता मिशन्स् प्रति क्वाल्कॉम् प्रतिबद्धतां दृष्ट्वा संतोषः अभवत्। भारतः एतानि तंत्रज्ञाननिर्माणाय अतुल्यप्रतिभां च व्यापकतां च प्रदत्तवान् यानि सामूहिकभविष्यस्य आकारं दास्यन्ति।”
क्रिस्टियानो आर्. अमोन् पूर्वमेव लिखितवन्तः – “भारतस्य एआई तथा सेमीकंडक्टर मिशन्स् सह 6G परिवर्तनस्य समर्थनाय क्वाल्कॉम्-भारतयोः मध्ये व्यापकभागीदारीं प्रवर्धयितुं सुलभसंवादाय प्रधानमन्त्रिणः नरेन्द्र मोदीं धन्यवादाः। वयं एआई-स्मार्टफोन, पीसी, स्मार्ट-ग्लास, ऑटोमोटिव्, औद्योगिकक्षेत्रेषु च भारतीयं पारिस्थितिकी तंत्रं विकसयितुं अवसरैः उत्साहिताः स्मः।”
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता