प्रधानमन्त्रिणः क्वाल्कॉम् अधिष्ठाता-प्रमुखकार्यकारी-अधिकारिणः च सह कृत्रिमबुद्धिनवाचारकौशलविकासे भारतस्य प्रगतिं विषये चर्चां कृतवान्
नवदेहली, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी क्वाल्कॉम् अधिष्ठाता-प्रमुखकार्यकारी-अधिकारिणः क्रिस्टियानो आर्. अमोन् च सह मिलित्वा कृत्रिमबुद्धिमत्ता (एआई), नवाचारः च कौशलविकासे भारतस्य प्रगतिं विषये चर्चां कृतवन्तः। प्रधानमन्त्री भा
प्रधानमंत्री नरेन्द्र मोदी शनिवार को क्वालकॉम के अध्यक्ष और सीईओ क्रिस्टियानो आर. अमोन से मुलाकात के दौरान


नवदेहली, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी क्वाल्कॉम् अधिष्ठाता-प्रमुखकार्यकारी-अधिकारिणः क्रिस्टियानो आर्. अमोन् च सह मिलित्वा कृत्रिमबुद्धिमत्ता (एआई), नवाचारः च कौशलविकासे भारतस्य प्रगतिं विषये चर्चां कृतवन्तः।

प्रधानमन्त्री भारतस्य सेमीकंडक्टर तथा एआई मिशन्स् प्रति क्वाल्कॉम्-संस्थायाः प्रतिबद्धतां प्रशंसितवन्तः। ते उक्तवन्तः – भारतः एतानि तंत्रज्ञाननिर्माणाय अतुल्यप्रतिभां च व्यापकतां च प्रदत्तवान् यानि सामूहिकभविष्यस्य आकारं दास्यन्ति।

क्रिस्टियानो आर्. अमोन् क्वाल्कॉम् अधिष्ठाता-प्रमुख-कार्यकारी-अधिकारिणः उक्तवन्तः – भारत-एआई तथा भारत-सेमीकंडक्टर मिशन्स् समर्थनाय क्वाल्कॉम्-भारतयोः मध्ये भागीदारीं दृढीकर्तुं तथा 6G परिवर्तनस्य उपयोगिनां चर्चां कर्तुं प्रधानमन्त्रिणः धन्यवादः। ते प्रकाशं कृतवन्तः एआई-स्मार्टफोन, पीसी, स्मार्ट-ग्लास, ऑटोमोटिव्, औद्योगिकक्षेत्रेषु च भारतीयं पारिस्थितिकी तंत्रं विकसयितुं अवसराणि वर्तन्ते।

प्रधानमन्त्री तत्र लिखितवन्तः – “क्रिस्टियानो आर्. अमोन् सह एषा अद्भुत सभा आसीत्। वयं कृत्रिमबुद्धिमत्ता, नवाचारः च कौशलविकासे भारतस्य प्रगतिं चर्चयाम। भारतस्य सेमीकंडक्टर तथा कृत्रिमबुद्धिमत्ता मिशन्स् प्रति क्वाल्कॉम् प्रतिबद्धतां दृष्ट्वा संतोषः अभवत्। भारतः एतानि तंत्रज्ञाननिर्माणाय अतुल्यप्रतिभां च व्यापकतां च प्रदत्तवान् यानि सामूहिकभविष्यस्य आकारं दास्यन्ति।”

क्रिस्टियानो आर्. अमोन् पूर्वमेव लिखितवन्तः – “भारतस्य एआई तथा सेमीकंडक्टर मिशन्स् सह 6G परिवर्तनस्य समर्थनाय क्वाल्कॉम्-भारतयोः मध्ये व्यापकभागीदारीं प्रवर्धयितुं सुलभसंवादाय प्रधानमन्त्रिणः नरेन्द्र मोदीं धन्यवादाः। वयं एआई-स्मार्टफोन, पीसी, स्मार्ट-ग्लास, ऑटोमोटिव्, औद्योगिकक्षेत्रेषु च भारतीयं पारिस्थितिकी तंत्रं विकसयितुं अवसरैः उत्साहिताः स्मः।”

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता