बलरामपुरस्य अवराझरिया प्राकृतिक सौंदर्यस्य आस्थायाः अद्भुतसंगमः
बलरामपुरम्, 12 अक्टूबरमासः (हि.स.)। छत्तीसगढ्-प्रदेशस्य बलरामपुर-रामानुजगंज् जिलायाः मुख्यालयात् लगभग १४ किलोमीटर दूरं प्रकृतिसौन्दर्ये स्थितं अवराझरिया अद्यापि प्रकृत्याः अनकथितं कथां वदति। सर्वत्र घनवनानि, हरिताशीतलपर्वताः, कल-कलनादाः झरनानां च
अवराझरिया


बलरामपुरम्, 12 अक्टूबरमासः (हि.स.)।

छत्तीसगढ्-प्रदेशस्य बलरामपुर-रामानुजगंज् जिलायाः मुख्यालयात् लगभग १४ किलोमीटर दूरं प्रकृतिसौन्दर्ये स्थितं अवराझरिया अद्यापि प्रकृत्याः अनकथितं कथां वदति। सर्वत्र घनवनानि, हरिताशीतलपर्वताः, कल-कलनादाः झरनानां च निर्मलपर्यावरणम्, इव पृथिव्याः अयं कणः प्रकृतिना स्वकलाकृत्या अलंकृतः।

अत्रि सौन्दर्यं केवलं पर्यटकान् आकर्षयति न, अपितु अयं स्थलम् आस्थायाः अध्यात्मस्य च केन्द्रं अपि जातम्।

प्राकृतिक-सौन्दर्यस्य अनुपम-दृश्यः

अवराझरिया झरनाभिः हरित-शोभया च प्रसिद्धः। वर्षारुतौ यदा मेघाः पर्वतान् स्पृशन्ति, झरनाभिः जलं झर-झर गिरति, तदा अयं स्थलम् स्वर्गवत् अनुभवति। स्थानीयजनाः कथयन्ति – अत्र जलं औषधीयगुणैः परिपूर्णम्, यत् त्वचा-स्वास्थ्ययोः लाभदायकम्।

आस्था परंपरा च

प्राकृतिक-सौन्दर्यं सहितम् अवराझरिया धार्मिकदृष्ट्या अपि महत्त्वपूर्णः। स्थानीय ग्रामिणः प्रतिवर्षं अत्र पूजन-आराधना कुर्वन्ति तथा प्रकृत्यै कृतज्ञतां प्रकटयन्ति। किञ्चित् श्रद्धालवः अत्रम् “देवभूमेः छाया” इति कथयन्ति।

पर्यटन-सम्भावनाः

अयं स्थलम् पर्यटनस्य दृष्ट्या अपारसम्भावनाः वहति। यदि प्रशासनम् अत्र आधारभूत-सुविधाः निर्मितुम् आरब्धवति – यथा मार्गः, शौचालयः, विश्रामगृहः सूचना-पट्टिकाः च – तर्हि अयं क्षेत्रः केवलं स्थानीय-स्तरे न, अपितु राज्यस्तरीय पर्यटन-नक्शायाम् अपि प्रमुखः भवितुं शक्नोति।

स्थानीयनिवासी रामकुमार् सिंहः कथयति – “अवराझरिया अस्माकं ग्रामस्य परिचयः। यदि पर्यटन-स्थले रूपेण विकसितः, तर्हि युवा-जनाः नवीनजीविकायाः अवसरम् प्राप्स्यन्ति।”

जिला-पर्यटन अधिकारी आर. के. तिवारी कथयति – “अवराझरिया क्षेत्रं प्राकृतिक-सौन्दर्ये अतीव रमणीयम्। विभागस्य प्राथमिकता अस्ति यत् एते स्थलं पर्यटन-पथेन योजनीयम्। आधारभूत-सुविधानां विकासाय प्रस्तावः निर्माणीयते, यतः आगामिषु समये अयं क्षेत्रः पर्यटकानां आकर्षक-गन्तव्यं भविष्यति।

संरक्षणं च विकासः

अवराझरिया केवलं रमणीयं स्थलम् न, बलरामपुर्-जिलायाः प्राकृतिक-धरोहरः अपि अस्ति। प्रशासन-सामाजिक-द्वयेन सह सौन्दर्यं पर्यावरण-संतुलनं च रक्षितुं प्रयासः कर्तव्यः। उचित-योजना-संरक्षणेन अवराझरिया आगामिषु छत्तीसगढ्-प्रदेशस्य प्रमुख-पर्यटनस्थलेषु गणनीयः भविष्यति।

---------------

हिन्दुस्थान समाचार