मुख्यमंत्री डॉ. यादवो राजमाता विजयाराजे सिंधिया इत्येतं तदीयजयंत्यामथ च डॉ. राममनोहर लोहिया तत्पुण्यतिथौ संस्मृतवान्
भाेपालम्, 12 अक्टूबरमासः (हि.स.)।नारीशक्तेः प्रतीका, त्याग-समर्पणयोः अनुपमा आदर्शा च राजमाता विजयाराजे-सिंधिया इत्यस्याः अद्य रविवासरे जयंती आचीयते। तथा महानः स्वतंत्रतासेनानी, समाजवादीचिन्तनस्य आधारस्तम्भः, ओजस्वी वक्ता च डॉ॰ राममनोहर-लोहियः इत्य
मुख्यमंत्री डॉ. यादव ने राजमाता विजयाराजे सिंधिया को जयंती पर किया याद


मुख्यमंत्री डॉ. यादव ने  डॉ. राममनोहर लोहिया को पुण्यतिथि पर किया याद


भाेपालम्, 12 अक्टूबरमासः (हि.स.)।नारीशक्तेः प्रतीका, त्याग-समर्पणयोः अनुपमा आदर्शा च राजमाता विजयाराजे-सिंधिया इत्यस्याः अद्य रविवासरे जयंती आचीयते।

तथा महानः स्वतंत्रतासेनानी, समाजवादीचिन्तनस्य आधारस्तम्भः, ओजस्वी वक्ता च डॉ॰ राममनोहर-लोहियः इत्यस्य अपि अद्यैव पुण्यतिथिः अस्ति।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहन-यादवः एतयोः द्वयोः महानयोः विभूत्योः स्मरणं कृत्वा विनम्रं श्रद्धासुमनः अर्पितवान्।

मुख्यमन्त्रिणा डॉ॰ यादवेन सोशल्-मीडिया “एक्स्” इत्यस्मिन् राजमातां प्रति जयंतीनिमित्तं श्रद्धानमस्कारः कृतः । त्यागस्य, करुणायाः, समर्पणस्य च प्रतीका परमश्रद्धेया राजमाता विजयाराजे-सिंधिया इत्यस्याः जयंतीदिने अहं तस्यै सादरं नमनं करोतु।

पूज्या राजमाता जी राष्ट्रसेवायाः पावनध्येयेन जनसंघं च भारतीयजनतापक्षं च निर्मातुं अतुलनीयम् योगदानम् अकरोत्।

तस्याः अद्भुतं व्यक्तित्वं सर्वदा प्रेरणाप्रदं भविष्यति।”

अन्यस्मिन् सन्देशे डॉ॰ यादवः राममनोहर-लोहियायै पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा उक्तवान् —

“स्वतंत्रतासेनानी, प्रखरः समाजवादीचिन्तकः डॉ॰ राममनोहर-लोहियः इत्यस्मै पुण्यतिथौ सादरां श्रद्धाञ्जलिं अर्पयामि।

सामाजिकन्याये, समानतायां च तव निष्ठा सर्वदा प्रेरणादायिनी भविष्यति।”

---------------

हिन्दुस्थान समाचार