Enter your Email Address to subscribe to our newsletters
भाेपालम्, 12 अक्टूबरमासः (हि.स.)।नारीशक्तेः प्रतीका, त्याग-समर्पणयोः अनुपमा आदर्शा च राजमाता विजयाराजे-सिंधिया इत्यस्याः अद्य रविवासरे जयंती आचीयते।
तथा महानः स्वतंत्रतासेनानी, समाजवादीचिन्तनस्य आधारस्तम्भः, ओजस्वी वक्ता च डॉ॰ राममनोहर-लोहियः इत्यस्य अपि अद्यैव पुण्यतिथिः अस्ति।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहन-यादवः एतयोः द्वयोः महानयोः विभूत्योः स्मरणं कृत्वा विनम्रं श्रद्धासुमनः अर्पितवान्।
मुख्यमन्त्रिणा डॉ॰ यादवेन सोशल्-मीडिया “एक्स्” इत्यस्मिन् राजमातां प्रति जयंतीनिमित्तं श्रद्धानमस्कारः कृतः । त्यागस्य, करुणायाः, समर्पणस्य च प्रतीका परमश्रद्धेया राजमाता विजयाराजे-सिंधिया इत्यस्याः जयंतीदिने अहं तस्यै सादरं नमनं करोतु।
पूज्या राजमाता जी राष्ट्रसेवायाः पावनध्येयेन जनसंघं च भारतीयजनतापक्षं च निर्मातुं अतुलनीयम् योगदानम् अकरोत्।
तस्याः अद्भुतं व्यक्तित्वं सर्वदा प्रेरणाप्रदं भविष्यति।”
अन्यस्मिन् सन्देशे डॉ॰ यादवः राममनोहर-लोहियायै पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा उक्तवान् —
“स्वतंत्रतासेनानी, प्रखरः समाजवादीचिन्तकः डॉ॰ राममनोहर-लोहियः इत्यस्मै पुण्यतिथौ सादरां श्रद्धाञ्जलिं अर्पयामि।
सामाजिकन्याये, समानतायां च तव निष्ठा सर्वदा प्रेरणादायिनी भविष्यति।”
---------------
हिन्दुस्थान समाचार