अधिकारिणामुपवेशनं शुभारब्धम् : कृषकाणां एकम्-एकम् धान्यं क्रेष्यति सर्वकारः - मुख्यमंत्री सायः
रायपुर, 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवः सायः अद्य रविवासरे अधिकारिणां सम्मेलनस्य अध्यक्षतां वहन्, तत्र सम्मेलनं प्रवृत्तम् अस्ति। अस्मिन् सम्मेलनस्य उपस्थिताः सन्ति — मुख्यसचिवः, सर्वे विभागीयसचिवाः, संभागायुक्ताः
मुख्यमंत्री साय की अध्यक्षता में जारी कलेक्टर कॉन्फ्रेंस


रायपुर, 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवः सायः अद्य रविवासरे अधिकारिणां सम्मेलनस्य अध्यक्षतां वहन्, तत्र सम्मेलनं प्रवृत्तम् अस्ति। अस्मिन् सम्मेलनस्य उपस्थिताः सन्ति — मुख्यसचिवः, सर्वे विभागीयसचिवाः, संभागायुक्ताः च अधिकारिणः च।

सम्मेलने मुख्यमन्त्री सायः शासकीय-योजनानां क्रियान्वयनस्य समीक्षा करोत्। प्रथमं तेन खाद्यविभागस्य कार्यप्रगति परीक्षिता। आगामिनि धानक्रय- ऋतौ दृष्ट्वा मुख्यमन्त्रिणा महत्वपूर्णाः निर्देशाः दत्ताः।

तेन अवोचत् यत् “कृषकस्य धानस्य एकोऽपि कणः सरकारेण क्रयः भविष्यति। कृषकपोर्टले सर्वेषां कृषकानां शतप्रतिशतं पञ्जीकरणं समये एव सम्पन्नं भवतु।”

मुख्यमन्त्रिणा तेषां जिलानां विषये अपि सूचना गृहीता, यत्र कृषकपञ्जीकरणस्य प्रगति मन्दं दृश्यते। यत्र दूरस्थेषु अञ्चलेषु जालसंविधानस्य (संचारस्य) अभावः अस्ति, तत्र विशेषशिविराः आयोजयित्वा पञ्जीकरणं करिष्यते इति निर्णयः अपि कृतः।

---------------

हिन्दुस्थान समाचार