इतिहासस्य पृष्ठेषु 13 अक्टूबर : 1792 थमे वर्षे स्थापितः 'व्हाइट हाउस'इत्यस्य मूलाधारः
अमेरिकायाः इतिहासे 1792 तमः वर्षः अतीव ऐतिहासिकः आसीत्, यतः तस्मिन् एव वर्षे राष्ट्रपतिगृहम् “श्वेतगृहं” नामकस्य निवासस्य आधारशिला स्थापिताभूत्। वाशिङ्ग्टन् नगर्यां स्थितं तत् भवनम् अमेरिकायाः राष्ट्रपतेः अधिकृतनिवासः च कार्यस्थानं च अस्ति। अस्य
व्हाइट हाउस


अमेरिकायाः इतिहासे 1792 तमः वर्षः अतीव ऐतिहासिकः आसीत्, यतः तस्मिन् एव वर्षे राष्ट्रपतिगृहम् “श्वेतगृहं” नामकस्य निवासस्य आधारशिला स्थापिताभूत्। वाशिङ्ग्टन् नगर्यां स्थितं तत् भवनम् अमेरिकायाः राष्ट्रपतेः अधिकृतनिवासः च कार्यस्थानं च अस्ति।

अस्य भवनस्य रूपनिर्माणं आयरिशदेशीयेन वास्तुशिल्पिना जेम्स होबन् इत्यनेन कृतम्। एतत् गृहम् अमेरिकीयानां राष्ट्रपतिनां रक्षणार्थं, प्रशासनकार्यार्थं, प्रतिनिधित्वार्थं च निर्मितम्। भवननिर्माणकार्यं 1792 तमे वर्षे आरब्धम्, अनन्तरं तु तस्य अनेकवारं विस्तारः नूतनीकरणं च जातम्।

“श्वेतगृहं” केवलं राष्ट्रपतेः गृहम् न अस्ति, किन्तु तत् अमेरिकायाः राजनैतिकशक्तेः लोकशाहीस्य च प्रतीकम् अपि अस्ति। अस्य आधारशिलास्थापनम् अमेरिकायाः इतिहासे महत्त्वपूर्णा घटना मता, या राष्ट्रराजधानी वाशिङ्ग्टन् नगरस्य विकासे अपि विशेषं योगदानं दत्तवती।

प्रमुखः घटनाक्रमः

१७९२ – अमेरिकायाः राष्ट्रपतिगृहम् “श्वेतगृहं” इत्यस्य आधारशिला स्थापिताभूत्।

१९७६ – बोलिवियादेशे बोइङ्ग् जेट् विमानदुर्घटनायां शताधिकाः जनाः मृताः।

१९८७ – कोस्टारिकादेशस्य राष्ट्रपतिः ऑस्कर आरियास् शान्तिनोबेलपुरस्कारं प्राप्तवान्।

१९९९ – कोलम्बियायाः विश्वविद्यालयस्य अर्थशास्त्रज्ञः प्रो. राबर्ट् मुन्डेल् 1999 वर्षस्य नोबेलपुरस्कारार्थं चयनितः।

१९९९ – अटल बिहारी वाजपेयी तृतीयवारं भारतस्य प्रधानमन्त्रि अभवत्।

२००० – दक्षिणकोरियायाः राष्ट्रपतिः किम् दाइ जुंग् शान्तिनोबेलपुरस्कारं प्राप्तवान्।

२००१ – नाइजिरियायां अमेरिकाविरोधिनां प्रदर्शने जातायां सांप्रदायिकहिंसायां द्विशताधिकाः जनाः निहताः।

२००२ – इण्डोनेशियायाः बाली द्वीपे नाइट् क्लब्-विस्फोटे द्विशतं जनाः मृताः, त्रिशताधिकाः घायलाः।

२००३ – डलास् नगर्यां मिस्रदेशीययोः संयुक्तशिरसि जातयोः जुड्वा बालयोः 26 घण्टाभ्यन्तरे सफलम् शल्यक्रियया शिरोविभाजनम्।

२००३ – नासा संस्थायै भारतीयः छात्रः चयनितः।

२००३ – जर्मनी स्वीडनं पराजित्य प्रथमवारं विश्वकपफुट्बाल् स्पर्धां जितवान्।

२००३ – चीनस्य लाङ् मार्च् 2F नामकं मानवान् वहमानम् अन्तरिक्षयानं प्रथमवारं प्रेषितम्।

२००३ – नवी दिल्ली नगर्यां इंटरपोल् सदस्यदेशानां सम्मेलनम् आरब्धम्।

२००४ – सऊदी अरबदेशः प्रतिवर्षं लक्षं श्रमिकानां संख्यायाः न्यूनतां घोषयामास। चीनः तैवानस्य शान्तिप्रस्तावं न अङ्गीकृतवान्।

२००५ – जर्मनीदेशीयः नाटककारः हेराल्ड् पिन्टर् साहित्यनोबेलपुरस्कारं प्राप्तवान्।

२००६ – बाङ्गलादेशस्य मोहम्मद् युनुस् च तेन स्थापिता ग्रामीण बैंक् च नोबेलपुरस्कारं प्राप्नुतः।

२००८ – रायबरेलीस्थिते रेलकोच्-फैक्ट्रीसम्बन्धे भूमिविवादे इलाहाबाद् उच्चन्यायालयस्य लखनऊ पीठा यथास्थितिं स्थापयामास।

२०११ – राजभाषाविभागेन कठिनहिन्दिशब्दानां स्थाने उर्दू, फारसी, सामान्यहिन्दी, आङ्ग्लशब्दानां प्रयोगनिर्देशः प्रदत्तः।

२०१२ – पाकिस्तानस्य दारा अदम् इत्यस्मिन् आत्मघातिहिंसायां पञ्चदश जनाः निहताः।

२०१३ – मध्यप्रदेशस्य दतिया जनपदे भगदड्यात् 109 जनाः मृताः।

जन्मदिनानि

१८७७ – भूलाभाई देसाई – विख्यातः विधिवेत्ता, प्रमुखः संसदीयनायकः, महात्मनः गान्धेः विश्वस्तसहचरी।

१९११ – अशोक कुमारः– प्रसिद्धः चलचित्रनायकः।

१९२९ – शिवेन्द्रसिंहः सिन्धू – मणिपुर, गोवा, मेघालयराज्यानां राज्यपालः।

१९३१ – भूमेन्द्र बर्मनः– असमराज्यस्य मुख्यमन्त्रि च भारतीयराष्ट्रीयकांग्रेससदस्यः।

१९४८ – नुसरत् फतेह अली खान् – प्रसिद्धः सूफीभक्तिसंगीतस्य कव्वालीगायकः।

१९९० – पूजा हेगडे – तेलुगु, तमिल्, हिन्दी चलचित्रेषु नायिका।

१९९३ – हनुमा विहारी – भारतीयः क्रिकेट् क्रीडकः।

१९९४ – अविनाश् साबले – भारतीयः दीर्घबाधादौडः क्रीडकः।

निधनानि

१९०० – अमीर मीनाई – प्रसिद्धः उर्दूशायरः।

१९११ – भगिनी निवेदिता – स्वामिविवेकानन्दस्य शिष्या, समाजसेविका, लेखिका च।

१९८७ – किशोरकुमारः – विख्यातः चलचित्रगायकः।

२००० – जरनैल् सिंहः – फुट्बाल् क्रीडकः।

२००४ – निरूपा राय – प्रसिद्धा हिन्दीचलचित्रनायिका।

विशेषदिनविशेषः

- विश्वदृष्टिदिवसः

- विश्वडाकदिवसः (सप्ताहे)

- राष्ट्रियविधिकसहायतादिवसः (सप्ताहे)

हिन्दुस्थान समाचार