प्रयागराजे गोः गोमयेन निर्मितौ लक्ष्मीगणेशयोः एवम् अन्येषां वातावरणानुरूपम् उत्पादानां वर्धिता याचना
प्रयागराजः,12 अक्टूबरमासः (हि.स.)।दीपावलीपर्वं पर्यावरणमित्रं कर्तुं प्रयागराजनगरा निवासी आभा सिंहा इत्यस्या: प्रयासः गतपञ्चवर्षात् निरन्तरं प्रवर्तते। सा गवां गोबरात् निर्मितान् दीपकान्, भगवन्तौ गणेशं लक्ष्मींच सहितान्यपि मूर्तिरूपाणि उत्पादयति। ए
गाय के गोबर से तैयार लक्ष्मी गणेश तैयार करते हुए प्रयागराज की आभा सिंह एवं उनके सहयोगियों का छाया चित्र


गाय के गोबर से तैयार लक्ष्मी गणेश तैयार करते हुए प्रयागराज की आभा सिंह एवं उनके सहयोगियों का छाया चित्र


गाय के गोबर से तैयार लक्ष्मी गणेश तैयार करते हुए प्रयागराज की आभा सिंह एवं उनके सहयोगियों का छाया चित्र


प्रयागराजः,12 अक्टूबरमासः (हि.स.)।दीपावलीपर्वं पर्यावरणमित्रं कर्तुं प्रयागराजनगरा निवासी आभा सिंहा इत्यस्या: प्रयासः गतपञ्चवर्षात् निरन्तरं प्रवर्तते। सा गवां गोबरात् निर्मितान् दीपकान्, भगवन्तौ गणेशं लक्ष्मींच सहितान्यपि मूर्तिरूपाणि उत्पादयति। एते गवां गोबरनिर्मिताः उत्पादाः प्रयागराजात् बहिर्भ्यः अपि — आग्रायां, फिरोजाबादे, अन्येषु च जनपदेषु — अत्यधिकं लोकप्रियतां प्राप्तवन्तः।

आशारानी फाउण्डेशन इत्यस्याः संचालिका आभा सिंहा अवदत् यत् सा गवां गोबरात् निर्मितान् भगवानं गणेशं, देवीं लक्ष्मीं, भगवानं रामदरबारं, आकर्षकाकृतियुक्तान् दीपकान्, झूमरान्, चान्यान् उत्पादान् सज्जीकुर्वती अस्ति।

गवां गोमयेन निर्मिताः लक्ष्मीगणेशकाः मूर्तयः, आकर्षकविन्यासयुक्ताश्च दीपकाः प्रयागराजात् बहिर्भ्यः अपि अधिकं प्रचलन्ति, यतः ते पर्यावरणस्य अनुकूलाः, पवित्राश्च मन्यन्ते। एते उत्पादाः प्रदेशस्य अन्येषु नगरेषु — आग्रा, गाजियाबाद, मुजफ्फरनगर इत्यादिषु — जनैः प्रियताम् प्राप्तवन्तः; कोलकातानगरं प्रति अपि तेषां आपूर्तिः क्रियते।

पर्यावरणानुकूलाः मूर्तयः, धार्मिकमहत्त्वं चाधिकम् — आभा सिंहा अवदत् यत् प्लास्टर ऑफ् पेरिस् इत्यस्मात् निर्मितानां मूर्तीनां तुलनायां गोबरनिर्मिताः मूर्तयः विसर्जनात् परं सरलतया गलन्ति, अतः जलस्रोतानां प्रदूषणं न भवति। सनातनधर्मे गवां गोबरं पवित्रं मन्यते, अतः जनाः पारम्परिकमूर्तीनां स्थाने एतान् उपयोजयितुं रुचिं दर्शयन्ति।

एतान् उत्पादान् निर्मातुं स्वसहायतासमूहाः महिलाश्च स्वावलम्बिन्यः, आर्थिकदृष्ट्या च सशक्ताः भवन्ति।

स्थायीरोजगारः: एषः उपक्रमः विशेषतः महिलानां कृते एकः स्थायी टिकाऊ च रोजगारसन्दर्भः प्रदानं करोति।

आभा सिंहा अवदत् यत् धार्मिकदृष्ट्या गवां गोबरं पवित्रं परिगण्यते, तथा च विविधरूपेण आकर्षकविन्यासयुक्तानां उत्पादानां मांग निरन्तरं वर्धते।

जले तरन्ति दीपकाः, एकघण्टपर्यन्तं जलन्ति दीपकाः, पञ्चगव्यनिर्मिता धूपबत्तिः, गोबरनिर्मिताः साम्राणी-कप्, आधुनिकलक्ष्मीगणेशकाः मूर्तयः — एते सर्वे पर्यावरणानुकूलउत्पादाः भविष्यात् अत्यन्तं उज्ज्वलभविष्यं

सूचयन्ति।

---------------

हिन्दुस्थान समाचार