बंगाले डॉक्टर छात्रया सह सामूहिकं दुष्कर्म : त्रयः संदिग्धाः निग्रहे , ड्रोनद्वारा अन्वेषणाभियानम्
कोलकाता, 12 अक्टूबरमासः (हि. स.)।पश्चिम-बर्धमान् जिलायाः दुर्गापुरे एका निजी-चिकित्सामहाविद्यालये छात्रायाः सह सामूहिक-दुष्कर्म-प्रकरणे पुलिस् त्रयः संदिग्धान् हिरासताम् अन्तर्भूतवती। अधुना तेषां थाना-स्थले पूछताछ चलति। पुलिस् ड्रोन-कैमरा साहाय्ये
दुष्कर्म की सांकेतिक तस्वीर


कोलकाता, 12 अक्टूबरमासः (हि. स.)।पश्चिम-बर्धमान् जिलायाः दुर्गापुरे एका निजी-चिकित्सामहाविद्यालये छात्रायाः सह सामूहिक-दुष्कर्म-प्रकरणे पुलिस् त्रयः संदिग्धान् हिरासताम् अन्तर्भूतवती। अधुना तेषां थाना-स्थले पूछताछ चलति। पुलिस् ड्रोन-कैमरा साहाय्ये कॉलेज् परिसरं च आसपासं क्षेत्रं च अन्वेष्टुं आरब्धवती। तथा फॉरेन्सिक्-टीमा द्वारा नमूनानि अपि संग्रहितानि।

पीडिता ओडिशा-राज्ये वसति, दुर्गापुरे शोभापुरे स्थिते एका निजी-चिकित्सामहाविद्यालये मध्ये डाक्टरी अध्ययनं कुर्वति। शुक्रवासरे रात्रौ सा स्वसहपाठीसह कॉलेज् परिसरात् बहिः गतवती। आरोपः यत् तस्मिन काले कतिपय युवकाः प्रथमं ताम् छेड़ितवन्तः, ततः बाध्यतया समीपवर्तिनि वनभूमौ नेतुं सामूहिक-दुष्कर्मं कृतवन्तः।

घटनायाः जाँचायाः प्रारम्भे पुलिस् प्रथमं छात्रायाः सहपाठीं निग्रहे अन्तर्भूतवती। रात्रौ द्वयोः अन्ययोः संदिग्धयोः अपि पकडं कृतम्। किन्तु अद्यापि कस्यापि औपचारिक-गिरफ्तारी न जातम्। पुलिस्-स्रोतैः कथितं यत् कतिपय अन्ये व्यक्तयः अपि चिन्तिताः।

घटनायाः अनन्तरं कॉलेज् प्रशासनम् शनिवासरे एका घोषणा प्रकाशितवती। सीसीटीवी-फुटेज् अनुसार छात्रा रात्रौ लगभग सार्ध-घंटा पर्यन्तं कॉलेज्-कैंपसात् बहिः गतवती। सा प्रथमं सहपाठीसह बहिः गतवती, ततः किंचित् समयानन्तरं एकाकिनी प्रत्यागता, ततः किञ्चित् कालान्तरे पुनः बहिः गतवती। लगभग ४० निमेषानन्तरं सा सहपाठीसह कैंपस प्रतिगता,छात्रवखसं गतवती। छात्रावासे सहपाठिभ्यः घटना कथयिते, ततः ताम् त्वरितम् चिकित्सालयं न्यवेष्टितम्। फुटेज् अनुसार सा रात्रौ ७:५८ वादने कॉलेज् बहिः गतवती, ९:३१ वादने हॉस्टल प्रत्यागता।

राष्ट्रीय महिला आयोगस्य दखलः

घटनायाः अनन्तरं राष्ट्रीय-महिला-आयोगस्य सदस्यया अर्चना मजूमदार पीडितायाः सह मिलनं कृतम्। आयोगस्य अध्यक्षया विजय राहाटकरः पश्चिम-बंगाल् पुलिस्-महानिदेशकाय पत्रं लिखित्वा दोषिनां शीघ्रं निग्रहं तथा निष्पक्षं जाँचं याचितम्।

तत्परं, “पश्चिम-बंगाल् जूनियर् डॉक्टर्स् फ्रंट्” अपि पारदर्शी जाँचायाः मांगं कृतवती। एषा एव संस्था या गतवर्षे आरजी कर मेडिकल् कॉलेज् प्रकरणे आंदोलनस्य नेतृत्वं कृतवती।

राज्य-पुलिस् शनिवासरे रात्रौ वक्तव्यं प्रकाशितवती – “महिलासु अत्याचार-प्रकरणेषु ‘जीरो टॉलरेंस्’ नीति पालनं भविष्यति। दोषिनः कस्मिंश्चिदपि स्थितौ क्षम्यन्ते न।”

अन्ते, भारतीय जनता पार्टी अपि घटनायाः विरोधे मार्गेषु उत्थिता, राज्य-प्रशासनस्य विरुद्धं प्रदर्शनं कृतवती। पार्टी-कार्यकृता दुर्गापुरे न्यू-टाउनशिप् थाना घेरावं कृतवती, यस्य नेतृत्वं स्थानीयः विधायकः लक्ष्मणघोड़ई कृतवान्।

राज्य-महिला एवं बाल- विकास-मन्त्री शशि पांजा उवाच – “पुलिस् त्वरितं कार्यारम्भं कृतवती। पीडिता ओडिशा-राज्ये वसति, सा राज्य-पुलिस् जाँचायाः विश्वासं व्यक्तवती।”

ओडिशा- मुख्यमंत्रीः आक्रोशं व्यक्तवन्तः

ओडिशा-मुख्यमंत्री मोहनचरण् माझी अपि घटनायाम् गहनं क्रोधं व्यक्तवन्तः। ते पश्चिम-बंगाल्-मुख्यमन्त्री ममता बनर्जी प्रति दोषिनां विरुद्धं कठोरं तथा उदाहरणीयं कार्यं कर्तुम् आह्वानं कृतवन्तः।

अधुना पुलिस्-टीमा ड्रोन-कैमरा साहाय्ये आसपासं घनं क्षेत्रं च अन्वेष्टुं यतते। अंवेषणाधिकारी पीडितायाः कथनम्, सीसीटीवी-फुटेज् तथा फॉरेन्सिक्-रिपोर्ट् आधारे अपराधिनः सम्मिलितुं प्रयासं कुर्वन्ति।

हिन्दुस्थान समाचार