Enter your Email Address to subscribe to our newsletters
लखनऊ, 12 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य राजधानी लखनऊ-नगरस्य बन्थरा-थानाक्षेत्रे घटितायाः सामूहिकदुष्कर्म-घटनायाः विषये बहुजनसमाजपक्षस्य (बसपा) राष्ट्रियाध्यक्षा मायावती देवी अत्यन्तं दुःखं प्रकटवती। तया अस्याः घटनायाः विषये सरकारं प्रति गम्भीरसंज्ञानं गृहीत्वा कठोरकार्यवाहीं कर्तुम् आग्रहः कृतः।
मायावत्याः रविवासरे सामाजिकमाध्यमे “X” इत्यस्मिन् पोष्टं प्रकाशितं, यत्र सा लिखितवती —
“राजधानी लखनौ-नगरस्य बन्थरा-क्षेत्रे किशोर्याः सह घटिता सामूहिकदुष्कर्म-घटना अतिदुःखदाऽपि लज्जास्पदाऽस्ति। उत्तरप्रदेशे सह भारतस्य अन्येषु राज्येषु अपि नारी-उत्पीड़नं, दुष्कर्मं, हत्या चादयः घटनाः निरन्तरं दृश्यन्ते, तेषां निरोधार्थं सरकारया प्रभाविशक्तियुक्ताः उपायाः शीघ्रं स्वीकरणीयाः।
नारीसम्मानस्य पूर्वं नारी-सुरक्षा एव अत्यावश्यकं कार्यं भवेत्।”
उल्लेखनीयं यत् शनिवासरे मध्याह्ने बन्थरा-थानाक्षेत्रे एका किशोरी स्वभगिनीं द्रष्टुं मित्रेण सह गृहतः निर्गता। मार्गमध्यस्थाः किञ्चन युवकाः ताम् बलात् गृहीत्वा, तस्याः मित्रं मारित्वा भग्नयित्वा, तया सह सामूहिकदुष्कर्म कृतवन्तः।
प्रकरणस्य संज्ञानं प्राप्ते, पुलिसेन शीघ्रं कार्यवाही कृताऽभवत् — रात्रौ आरोपितः ललितः मुठभेदे ग्रहीतः, तस्य सहचारी मेराजः अन्यस्मात् प्रदेशात् गिरफ्तारः।
एषां सह विशालगुप्तः, राजेन्द्रकश्यपः, शिवकश्यपः इत्येते अपि घटनायां सम्मिलिताः इति आरोपः।
पुलिसेन बालिकायाः वैद्यकीय परीक्षणं कृत्वा अन्येषां अपराधिनां अन्वेषणम् आरब्धम्।
---------------
हिन्दुस्थान समाचार