रामानुजगंजस्य पलटनघट्ट: यत्र प्रकृतिः, इतिहासः आस्था इत्येषां संगमो भवति
बलरामपुरम्, 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य रामानुजगञ्जनगरात् अल्पदूरे स्थितः “पलटनघाटः” इत्ययं प्रदेशः अद्यापि अद्भुतेन प्राकृतिकसौन्दर्येन, ऐतिहासिकमहत्त्वेन, धार्मिकश्रद्धया च प्रसिद्धः अस्ति। सः न केवलं जलतीरः, अपितु इतिहासस्य, संस्कृ
पलटन घाट


बलरामपुरम्, 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य रामानुजगञ्जनगरात् अल्पदूरे स्थितः “पलटनघाटः” इत्ययं प्रदेशः अद्यापि अद्भुतेन प्राकृतिकसौन्दर्येन, ऐतिहासिकमहत्त्वेन, धार्मिकश्रद्धया च प्रसिद्धः अस्ति।

सः न केवलं जलतीरः, अपितु इतिहासस्य, संस्कृतेः, स्थानीयजनजीवनस्य च अभिन्नः अङ्गः भूत्वा प्रतिष्ठितः अस्ति।

कन्हरनद्याः तटे स्थितः सः पलटनघाटः सर्वतः हरिताच्छादितः, शान्तेन जलप्रवाहेन, पक्षिणां मधुरचिच्चिकायाः निनादेन च मनसः मोहनं करोति।

प्रातःकाले सायंकाले च सूर्यकिरणानां जलपृष्ठे पतनात् सुवर्णमालारूपा लहर्यः दृश्यन्ते, यः दृष्यः चित्रकारस्य कल्पनारूपं सौन्दर्यम् इव दृश्यते।

स्थानीयाः वदन्ति—“अत्र आगत्य मनः विश्रान्तिं, आत्मशान्तिं च अनुभवामः।”

अतः अनेकाः परिवाराः रविवासरे वा अन्येषु अवकाशदिनेषु अत्र आगत्य पिकनिकं कुर्वन्ति अथवा ध्यानशान्तिं प्राप्नुवन्ति।

इतिहाससंबद्धता –

‘पलटनघाट’ इत्यस्य नामकरणं तत्र ब्रिटिशराज्यकाले सैनिकानां टुकड्याः (पलटनस्य) निवासात् जातम्।

श्रूयते यत् तस्मिन् काले एषः प्रदेशः रणनीतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णः आसीत्।

अतः स एव घाटः यातायातस्य, सुरक्षायाः च प्रमुखकेंद्रं आसीत्।

स्थानीयवृद्धजनाः अपि वदन्ति यत् अस्य घाटस्य विषये अनेकाः लोककथाः प्रचलिताः।

केचित् एतत् तपोभूमिम् इति मन्यन्ते, अन्ये तु स्वातन्त्र्यसंग्रामकाले गुप्तमार्गः इति कथयन्ति।

पलटनघाटः पर्यटनस्य दृष्ट्या गोपितं रत्नमिव अस्ति।

यदि शासनं पर्यटनविभागश्च अत्र उपवेशनव्यवस्था, सूचना-फलकानि, सुरक्षाकर्मिणः, दीपप्रबन्धनं च यथोचितं कुर्यात्,

तर्हि अयं स्थलः सरगुजासंभागस्य प्रमुखः पर्यटककेन्द्रः भविष्यति।

अधुना रामानुजगञ्जनगरस्य युवानः सोशलमाध्यमेषु अस्य स्थलेः चित्राणि, विडियोन्यः च प्रकाश्य जनान् आगमनाय प्रेरयन्ति।

रामानुजगञ्जनगरपालिकाध्यक्षः रमण-अग्रवालः “हिन्दुस्थानसमाचारः” इत्यस्मै उक्तवान् यत्पलटनघाटः अस्माकं क्षेत्रस्य पहचानः अस्ति।

अत्र पर्यटनविकासस्य प्रचुरा सम्भावना अस्ति।

नगरपञ्चायतेः पक्षेण घाटस्य स्वच्छता-सौन्दर्यीकरणयोजना तयारिता अस्ति,

येन एषः प्रदेशः जिल्लायाः पर्यटननक्शे मुख्यस्थानं प्राप्नुयात्।

पलटनघाटः केवलं नदीतीरः नास्ति, अपितु रामानुजगञ्जस्य आत्मा इव अस्ति —

यत्र इतिहासस्य निनादः, प्रकृतेः सौन्दर्यम्, श्रद्धायाः प्रवाहः एकत्र मिलित्वा प्रवहति।

यदि सम्यग्दिशायाम् प्रयासः क्रियते, तर्हि अयं स्थलः भविष्ये केवलं बलरामपुरजिल्लायाः न, अपि तु समग्रछत्तीसगढ़स्य गौरवः भविष्यति।

हिन्दुस्थान समाचार