Enter your Email Address to subscribe to our newsletters
भोपालम्, 12 अक्टूबरमासः (हि.स.)।मध्यप्रदेशजनजातीयसंग्रहालये प्रवर्तमानस्य पुतुल-समारोहस्य समापनं अद्य रविवासरे भव्यया प्रस्तुत्या सह भविष्यति।
अयं समारोहः गतदिवसेषु लोक-परम्परायाः तथा पारम्परिकनाट्यकलायाः विविधैः रंगैः समन्वितः अभवत्।
अन्तिमदिने दर्शकानां कृते विशेषाकर्षणं भविष्यति — नवदिल्लीस्थस्य प्रसिद्धकठपुतलीकलाकारस्य अशोकलालस्य तस्य च सहचराणां पारम्परिककठपुतलीनाट्यं “सीताहरणम्” इति, यत् सायं 6.30 वादने संग्रहालयस्य मुक्ताकाशमञ्चे प्रस्तुयिष्यते।
उल्लेखनीयम् यत् अस्याः प्रस्तुत्याः महत्त्वं तस्मात् यतः सा भारतीयलोकपरम्परायाः नाट्यकलायाश्च तां समृद्धधरोहरं प्रकाशयति या संततभिः संततिषु जीविता धृता च अस्ति।
“सीताहरणम्” इति कथा रामायणस्य तस्मिन् महत्वपूर्णे प्रसङ्गे आधारितम्, यस्मिन् रावणः देवीं सीतां हरति, यः च धर्माधर्मयोः संघर्षस्य प्रतीकरूपेण प्रसिद्धः भवति।
एषा पारम्परिककथा काष्ठ-पुतलिभिः, मधुरसङ्गीतैः, संवादैः, प्रकाशप्रभावैश्च सह मञ्चे जीवन्तरूपेण प्रदर्श्यते।
अशोकलालः, कठपुतलीकला-विषये अनुभवी-कलाकारः, स्वसहचरैः सह एतां कलां न केवलं संरक्षति, अपि तु नवयुवत्पीढ्याः पर्यन्तं प्रेषयति।
तस्य दलं आधुनिक-प्रविधेः तथा पारम्परिक-शैल्याः अद्भुतं संयोजनं प्रदर्शयति, येन दर्शकाः नूतनानुभवं प्राप्नुवन्ति।
मञ्चे प्रयुक्तस्य सङ्गीतस्य, प्रकाशस्य, ध्वनेश्च सम्यक् संयोजनात् एषा प्रस्तुति दृश्य-श्रव्य-आनन्दरूपा भवति।
संग्रहालयस्य अधिकृतैः सञ्चारमाध्यमेभ्यः प्रदत्तायां सूचनायां उक्तम् यत् अस्य पुतुल-समारोहस्य उद्देश्यः अयं यत् देशस्य विविधभागेषु विद्यमानाः लोककलाः कठपुतलीपरम्पराश्च एकस्मिन् मञ्चे संगृहीयेरन्, यत् जनाः तासां विविधतां सौन्दर्यं च समीपतः अनुभवयेयुः।
गतदिवसेषु अत्र विविधराज्येभ्यः आगतैः कलाकारैः पारम्परिकपुतुलनाट्यं, लोकगीतं, नृत्यं, नाट्यं च प्रस्तुतम्, यत् दर्शकैः अतीव प्रशंसितम्।
संग्रहालयः, यः सदा भारतीयलोकसंस्कृतेः संरक्षण-प्रसारयोः केन्द्रभूतः आसीत्, एतादृशैः आयोजनैः नवयुवान् स्वीयमूलैः संयोजयति।
आयोजकानुसारं “सीताहरणम्” इत्यस्य मञ्चनम् अस्य समारोहस्य भव्यं समापनम् भविष्यति, यस्मिन् कला, सङ्गीतं, प्रविधिश्च अद्भुतरूपेण संयुज्यन्ते।
एतस्मिन् अवसरे बहवः दर्शकाः आगन्तुं सम्भाव्यन्ते।
संग्रहालयपरिसरः विशेषरूपेण सज्जीकृतः अस्ति, मुक्ताकाशमञ्चश्च पारम्परिकलोकतत्त्वैः अलङ्कृतः, येन प्रस्तुतेः प्रभावः गाम्भीर्येण अनुभूयते।
ज्ञातव्यं यत् अस्य पुतुल-समारोहस्य शुभारम्भः अष्टमे अक्टूबरमासदिने अभवत्, यस्य समापनम् अद्य रविवासरे क्रियते।
---------------
हिन्दुस्थान समाचार