Enter your Email Address to subscribe to our newsletters
वाराणसी,12 अक्टूबरमासः (हि.स.)।शताब्दीवर्षस्य अवसरं प्रति राष्ट्रीयस्वयंसेवकसंघेन रविवासरे काशी-दक्षिणभागस्य स्वयंसेवकैः सह विजयादशमी-उत्सवः उल्लसितरीत्या आचरितः।ते सर्वे पूर्णगणवेशेन, घोषधुन्या सह, नगरस्य नानादेशेषु पथसंचलनं कृतवन्तः।काशी-दक्षिणभागे क्वचित् प्रातःकाले, क्वचित् सायंकाले आयोजितेन तेन पथसंचलनेन सर्वः दक्षिणभागः संघमयः अभवत्।पथसंचलनस्य आरम्भः रुइया-मैदानात्, रुइया-छात्रावासस्य पुरतः, जातः।एवमेव काशी-दक्षिणभागस्य केशवनगरस्य अवलेशपुर-बस्तिस्थितात् श्रीनाथ-पैलेसात् अपि स्वयंसेवकाः पथसंचलनं कृतवन्तः।ते चितईपुर-चतुष्पथं गत्वा आमंत्रण-रेस्टॉरेंट इत्यस्य समीपेन परिवृत्य पुनः श्रीनाथ-पैलेसं प्रत्यागत्य संचलनं समाप्तवन्तः।
तस्मिन् पथसंचलने वाराणस्याः पूर्वमहापौरः कौशलेंद्रसिंहः, विधानपरिषद्सदस्यः च वाराणस्याः भाजपा-जिलाध्यक्षः हंसराज-विश्वकर्मा च पूर्णोत्साहेन सह भागं गृहीतवन्तौ।तत्पूर्वं अतिथिभिः शस्त्रपूजनं कृत्वा कार्यक्रमस्य शुभारम्भः कृतः।अनन्तरं स्वयंसेवकैः अमृतवचनं तथा एकलगीतं प्रस्तुतम्।कार्यक्रमस्य अनन्तरं स्वयंसेवकैः पथसंचलनं विधिवत् सम्पन्नं कृतम्।
-----------
हिन्दुस्थान समाचार