मध्यप्रदेशो मुख्यमंत्री अद्य1.26 कोटिसंख्यकाभ्यः भगिनीभ्यः अंतरितः करिस्यते1541 कोटिमितरुप्याणां राशिः
- 559 कोटितः अधिकस्य विकासकार्याणां भविष्यति लोकार्पणं भूमिपूजनं च भोपालम्, 12 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्राः डॉ॰ मोहन यादवः आज अद्य रविवासरे श्योपुरजिलायाम् आयोजितकार्यक्रमेन “लाडलीबहना योजना” अन्तर्गतं प्रदेशस्य प्रायः एक
सीएम मोहन यादव (फाइल फोटो)


- 559 कोटितः अधिकस्य विकासकार्याणां भविष्यति लोकार्पणं भूमिपूजनं च

भोपालम्, 12 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्राः डॉ॰ मोहन यादवः आज अद्य रविवासरे श्योपुरजिलायाम् आयोजितकार्यक्रमेन “लाडलीबहना योजना” अन्तर्गतं प्रदेशस्य प्रायः एककोटिः षड्विंशतिलक्षाधिकाः षट्शत् षडशीतिसहस्राः (१,२६,८६,०००) लाडलीबहनानां बैंक्-खातेषु उन्नत्रिंशतिमः (२९) हप्तेः अन्तर्गतं १५४१ कोटिरूप्यकाणां राशेः अंतरणं करिष्यन्ति।

मेला-प्राङ्गणे आयोजिते अस्मिन् कार्यक्रमे मुख्यमन्त्री श्योपुरजिलायाः विकासकार्यानां ९८.८७ कोटिरूप्यकाणां परियोजनानां लोकार्पणं करिष्यन्ति, तथा ४६०.४० कोटिरूप्यकाणां निर्माण-विकासकार्यानां शिलान्यासं च करिष्यन्ति।

जनसंपर्काधिकारिणा अवन्तिका जायसवाल इत्यनेन उक्तं यत्, अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ॰ यादवः शासनस्य विविधयोजनानां अन्तर्गतं हितग्राहिणः लाभान्वितान्करिष्यन्ति।महिलाशक्तिकरणस्य दिशायां प्रदेशसरकारा यानि कार्याणि कुर्वन्ति, तेषां अन्तर्गतं एन.आर.एल.एम. अन्तर्गतं सञ्चालितस्वसहायतासमूहानां महिलाभ्यः ३० कोटिः १२ लक्षरूप्यकाणां सी.सी.एल.-राशेः चेक् दास्यन्ति।

अस्मात् व्यतिरिक्तम् अपि मुख्यमन्त्री दुधारुगाय-प्रतियोगिता-पुरस्कार-योजना, आचार्य-विद्यासागर-गौसंवर्धन-योजना, प्रधानमन्त्री-सूक्ष्म-खाद्य-उद्यम-उन्नयन-योजना, मुख्यमन्त्रि-जनकल्याण-संबल-योजना, प्रधानमन्त्री-मत्स्य-संपदा-योजना, राष्ट्रीय-बाल-स्वास्थ्य-कार्यक्रम-अन्तर्गतं निःशुल्क-उपचार-योजना, मुख्यमन्त्री-कल्याण-विवाह-सहायता-योजना, दिव्याङ्ग-विवाह-प्रोत्साहन-योजना इत्यादिषु अपि योजनासु हितग्राहिणः लाभं वितरिष्यन्ति।

हिन्दुस्थान समाचार