Enter your Email Address to subscribe to our newsletters
थैंक यू नेचर इति अभियानं जिला प्रशासनं कृत्वा सहयोगः ग्रामप्रधानः
उत्तरकाशी, 12 अक्टूबरमासः (हि.स.)।पञ्चायतीराजविभागस्य युवा-कल्याणविभागस्य च संयुक्तप्रयत्नेन प्रवर्तमानः “Thank You Nature” इत्याख्यः अभियानः इदानीं जिलाप्रशासनस्य अपि सहयोगं प्राप्तवान्।
गङ्गोत्री-राष्ट्रियराजमार्गे स्थिते झाला-ग्रामे व्यापकः स्वच्छताअभियानः संचालितः। ग्रामे खण्डविकासाधिकाऱिणा निर्देशं दत्त्वा कचरायानस्य तथा स्वच्छताकर्मिणां व्यवस्थापि कृता। नगरपञ्चायती-कर्मचारिणः अपि अस्मिन् अभियानस्य भागिनः अभवन्। ग्रामात् सङ्कलितः प्लास्टिककचरः पुनर्चक्रणकेन्द्रं प्रति प्रेषितः।
ग्रामप्रधानः अभिषेकः रौतेला इत्यनेन उक्तं यत् — “Thank You Nature” इत्ययं अभियानः इदानीं जनसहभागितायाः प्रतीकः जातः। यदा प्रशासनं, पञ्चायत्, जनता च एकत्रित्य कार्यं कुर्वन्ति, तदा परिवर्तनं स्वयमेव सम्भवति।
तस्योक्तम् यत् सः जिलाधिकारीं प्रति “झाला-ग्रामं आदर्शग्रामरूपेण विकसितुं” निवेदनं कृतवान्, यस्मिन् विषयि जिलाधिकाऱिणा सकारात्मकप्रतिक्रिया दत्ता तथा मास्टर-प्लानस्य निर्माणाय निर्देशः अपि दत्तः।
ग्रामप्रधानः अवदत् यत्“जिलाप्रशासनस्य समर्थनात् अस्मिन्यभियाने नूतना ऊर्जा प्राप्ता अस्ति। शीघ्रमेव झाला-ग्रामं स्वच्छतायाः आदर्शग्रामरूपेण विकसितुं दृढानि उपायाः स्वीकरिष्यन्ति।”
---------------
हिन्दुस्थान समाचार