उत्तरकाश्याः झाला ग्रामः निर्मास्यते स्वच्छादर्शग्रामः
थैंक यू नेचर इति अभियानं जिला प्रशासनं कृत्वा सहयोगः ग्रामप्रधानः उत्तरकाशी, 12 अक्टूबरमासः (हि.स.)।पञ्चायतीराजविभागस्य युवा-कल्याणविभागस्य च संयुक्तप्रयत्नेन प्रवर्तमानः “Thank You Nature” इत्याख्यः अभियानः इदानीं जिलाप्रशासनस्य अपि सहयोगं प्राप
प्रशासन, पंचायत और जनता की साझेदारी से बदलाव की दिशा में बड़ा कदम


थैंक यू नेचर इति अभियानं जिला प्रशासनं कृत्वा सहयोगः ग्रामप्रधानः

उत्तरकाशी, 12 अक्टूबरमासः (हि.स.)।पञ्चायतीराजविभागस्य युवा-कल्याणविभागस्य च संयुक्तप्रयत्नेन प्रवर्तमानः “Thank You Nature” इत्याख्यः अभियानः इदानीं जिलाप्रशासनस्य अपि सहयोगं प्राप्तवान्।

गङ्गोत्री-राष्ट्रियराजमार्गे स्थिते झाला-ग्रामे व्यापकः स्वच्छताअभियानः संचालितः। ग्रामे खण्डविकासाधिकाऱिणा निर्देशं दत्त्वा कचरायानस्य तथा स्वच्छताकर्मिणां व्यवस्थापि कृता। नगरपञ्चायती-कर्मचारिणः अपि अस्मिन् अभियानस्य भागिनः अभवन्। ग्रामात् सङ्कलितः प्लास्टिककचरः पुनर्चक्रणकेन्द्रं प्रति प्रेषितः।

ग्रामप्रधानः अभिषेकः रौतेला इत्यनेन उक्तं यत् — “Thank You Nature” इत्ययं अभियानः इदानीं जनसहभागितायाः प्रतीकः जातः। यदा प्रशासनं, पञ्चायत्, जनता च एकत्रित्य कार्यं कुर्वन्ति, तदा परिवर्तनं स्वयमेव सम्भवति।

तस्योक्तम् यत् सः जिलाधिकारीं प्रति “झाला-ग्रामं आदर्शग्रामरूपेण विकसितुं” निवेदनं कृतवान्, यस्मिन् विषयि जिलाधिकाऱिणा सकारात्मकप्रतिक्रिया दत्ता तथा मास्टर-प्लानस्य निर्माणाय निर्देशः अपि दत्तः।

ग्रामप्रधानः अवदत् यत्“जिलाप्रशासनस्य समर्थनात् अस्मिन्यभियाने नूतना ऊर्जा प्राप्ता अस्ति। शीघ्रमेव झाला-ग्रामं स्वच्छतायाः आदर्शग्रामरूपेण विकसितुं दृढानि उपायाः स्वीकरिष्यन्ति।”

---------------

हिन्दुस्थान समाचार