पूर्व मुख्यमंत्रिणो वीरभद्र सिंहस्य प्रतिमायाः अनावरण समारोहस्य सज्जा पूर्णा, सोनिया एवं प्रियंका उपस्थास्यतः
शिमला, 12 अक्टूबरमासः (हि.स.)। शिमलायाम् ऐतिहासिके रिज्-मैदाने १३ अक्टूबर् दिनाङ्के हिमाचल-प्रदेशस्य षड्-वारं मुख्यमंत्री-भूत्वा निधनितस्य स्वर्गीय वीरभद्र-सिंहस्य प्रतिमा भव्ये कार्यक्रमे अनावरणीयताम्। अस्मिन ऐतिहासिके अवसरि काँग्रेस्-सङ्गठनस्य श
रिज पर स्थापित वीरभद्र सिंह की प्रतिमा


शिमला, 12 अक्टूबरमासः (हि.स.)।

शिमलायाम् ऐतिहासिके रिज्-मैदाने १३ अक्टूबर् दिनाङ्के हिमाचल-प्रदेशस्य षड्-वारं मुख्यमंत्री-भूत्वा निधनितस्य स्वर्गीय वीरभद्र-सिंहस्य प्रतिमा भव्ये कार्यक्रमे अनावरणीयताम्। अस्मिन ऐतिहासिके अवसरि काँग्रेस्-सङ्गठनस्य शीर्ष नेतृत्वं उपस्थितं भविष्यति। काँग्रेस् पूर्व-अध्यक्षा सोनिया गांधी, पार्टी-महासचिवा प्रियंका गांधी वाड्रा, हिमाचल काँग्रेस् प्रभारी रजनी पाटिल च अन्याः वरिष्ठा नेता अपि अस्मिन कार्यक्रमे भागं गृह्णन्ति। प्रदेश-सरकारेण एषः कार्यक्रमः राजकीय-कार्यक्रमः इति घोषितः। मुख्यमंत्री सुखविन्दर् सिंह् सुक्खू, उपमुख्यमंत्री मुकेश् अग्निहोत्री, प्रदेश-काँग्रेस् अध्यक्षा प्रतिभा सिंह, लोक-निर्माण- मन्त्री विक्रमादित्य सिंह च अस्य कार्यक्रमस्य प्रमुख-आयोजकाणां मध्ये गणिताः।

वीरभद्र-समर्थकाणां उत्साहः

वीरभद्र-सिंहस्य प्रतिमायाः अनावरणं प्रति काँग्रेस्-सङ्गठनं तथा तस्य समर्थकाः विशेषं उत्साहिताः। एषः केवलं काँग्रेस्-कार्यक्रमः न, किन्तु हिमाचल-प्रदेशस्य जनानां भावनासहितः विशेषः आयोजनम्। राजा वीरभद्र-सिंहं प्रदेशस्य जननायक इति मान्यते, तस्यैव प्रतिमायाम् सम्मानः असंख्य-संवेदनात्मक-महत्त्वम् आनयति। १३ अक्टूबरे शिमला सहितं समग्र-प्रदेशात् कार्यकर्तारः, समर्थकाः च साधारणजनाः अपि आगमनाय अपेक्षिताः। विशेषतः शिमला-ग्रामीण-विधानसभा-क्षेत्रात् जनसंख्या विशेषतः आगमनाय नियोजिता। एषा क्षेत्रः वीरभद्र-सिंहस्य कर्मभूमिः आसीत्। अद्य तत्र तस्य पुत्रः विक्रमादित्य-सिंह् विधायकः। विधानसभा-क्षेत्रस्य दूरस्थ-पञ्चायतेभ्यः ५०-५०, निकट-पञ्चायतेभ्यः १००-१०० जनान् आगमनाय लक्ष्यं निर्धारितम्। नगर-निर्माण-वार्डतः अपि १००-१०० जनान् आगमनाय व्यवस्था अस्ति। आगन्तुं इच्छतः जनानां कृते परिवहनं भोजनं च उचितं व्यवस्थितम्।

प्रतिमा शिमलायाः रिज्-मैदाने दौलत्-सिंह्-पार्के स्थापिता। एषः स्थलः पूर्वं हिमाचल-निर्माता डॉ. वायएस् परमार्, महात्मा गांधी, इन्दिरा गांधी, अटल् बिहारी वाजपेयी इत्यादीनां महान् व्यक्तीनां प्रतिमाभिः पूरितम्। वीरभद्र-सिंहस्य प्रतिमा डॉ. वायएस् परमारस्य प्रतिमायाः समीपे स्थापिता। ऊर्ध्वे अल्पं लघुता अस्ति। एषः षट्-फुट्-ऊर्ध्व प्रतिमा नोएडायाम् निर्मिता, कुशल-कारीगरैः महीनानां परिश्रमतः रूपाङ्कित। तस्य भारः लगभग ६५० किलो ग्राम्। विशेष-ब्रॉन्ज् मिश्रधातुना निर्मिता, यः दीर्घकालपर्यन्तं टिकनीयः। प्रतिमा श्वेत-ग्रेनाइट्-शिला-प्लेटफॉर्मे स्थापिता, तस्मिन् लिखितम् – “आधुनिक हिमाचल-निर्माता – वीरभद्र-सिंह”, अधो अंकितम् – “हिमाचलस्य सर्वेषु क्षेत्रेषु, वर्गेषु समानविकासः।”

प्रतिमायाः स्थापना तथा कार्यक्रम-स्थगनम्

प्रतिमा जून् २०२५ मध्ये रिज्-मैदाने स्थापिता, किन्तु मौसम-प्राकृतिक आपदायाः कारणेन अनावरणं न संभवम्। प्रारम्भे २३ जून् २०२५ वीरभद्र-सिंह-जयन्त्याः दिने अनावरणं नियोजितम्, किन्तु काँग्रेस्-हाईकमानस्य निर्देशनात् १५ जुलाई पर्यन्तं स्थगितम्। ततः भारी वर्षा भू-स्खलनान्न कारणात् १५ जुलाई कार्यक्रमः अपि स्थगितः। समारोह-स्थगने वीरभद्र-सिंह् फाउण्डेशनम् आपदा-पीडितानां साहाय्याय मंडी उपायुक्ताय ११ लाख् रुपयः शिक्षायै समर्पितवन्ति। सितंबर् मध्ये फाउण्डेशनाध्यक्षः विक्रमादित्य-सिंह् घोषणा कृतवान् – प्रतिमायाः अनावरणं १३ अक्टूबर् करिष्यते।

वीरभद्र-सिंहः – कदावर नेता

वीरभद्र-सिंहस्य जीवनं राजनीतिक-यात्रा च हिमाचल-राजनीतौ अमूल्यः अध्यायः। जन्म २३ जून् १९३४ शिमला-जिलायाः सराहनमध्ये। बुशहर्-रियासत्-शाही-परिवारे जातः। जनैः “श्राजा साहिबश्” इति सम्मानपूर्वक संबोधितः। शिक्षां देहरादून्-स्थिता कर्नल् ब्राउन् स्कूल्, शिमला-स्थिता सेंट् एडवर्ड्स्, बिशप् कॉटन् स्कूल्, दिल्ली-सेंट् स्टीफन्स् कॉलेज् च प्राप्नोत।

राजनीतौ दीर्घं प्रभावशालीं यात्रा कृत्वा षट्-वारं हिमाचल-प्रदेशस्य मुख्यमंत्री अभवत्। अनेकवारं विधायकः, सांसदः, केन्द्रीय-मन्त्रि च भूत्वा। काँग्रेस् अध्यक्षात् विधानसभायां नेता प्रतिपक्षः पर्यन्तं प्रदेश-विकासाय प्रथमिकता दत्तम्। शिक्षा, स्वास्थ्य, मार्गनिर्माण, सिँचनी, ग्रामीण-विकास चेष्टा अद्यापि प्रदेशे दृश्यन्ते।

वीरभद्र-सिंहः ८ जुलाई २०२१ मध्ये ८७ वर्ष-आयुषे निधनितः, किन्तु तस्य योगदानं अद्यापि श्रद्धया स्मृतम्। पत्नी प्रतिभा-सिंह वर्तमानकाले हिमाचल-काँग्रेस् अध्यक्षा, पूर्वम् सांसद् च। पुत्रः विक्रमादित्य-सिंह् राज्य-सरकारे मन्त्री अस्ति।

---------------

हिन्दुस्थान समाचार