Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 12 अक्टूबरमासः (हि.स.)।श्रीगीता-विज्ञान-आश्रमस्य परमाध्यक्षः महामण्डलेश्वरः स्वामी विज्ञानानन्दः सरस्वती महाराजः इत्याख्यः अवदत्यत्“सनातनधर्मः एव प्रकृतेः महान्तमः संरक्षकः अस्ति। सः धर्मः प्रकृतिं न केवलं पूज्यते, अपि तु तस्याः संरक्षणं संवर्धनं च करोति। एषः धर्मः पृथ्वीं परमेश्वरस्य प्रतिरूपं मन्यते, तां च पूज्यते।”
स्वामी विज्ञानानन्दः सरस्वती रविवासरे स्वीय आश्रमे स्वभक्तान् संबोधितवान्। तेन अवोचत् यत् मानवः प्रकृतेः सर्वेषां जीवेषां मध्ये अतिबुद्धिमान् प्राणी अस्ति। भगवदनुग्रहेण सः धर्मस्य स्थापना कृत्वा कर्मनिर्णयस्य मार्गं निर्दिष्टवान्। इयं संपूर्णा वसुधा नानाधर्माणां पुष्पगुच्छवत् अस्ति, न च कश्चन धर्मः दूषिताचारस्य उपदेशं दत्तवान्। तथापि सनातनधर्मः एव प्रकृतेः परं रक्षणं करोति। तस्य अनुयायिनः प्रकृतेः पूजा, संरक्षणं, संवर्धनं च यथाशक्ति कुर्वन्ति।”
स्वामिना उक्तं यत् “प्रकृतेः पूजनं संरक्षणं च यावत् कार्यं सनातनधर्मे दृश्यते, तावत् अन्यस्मिन् धर्मे न दृश्यते। सनातनधर्मस्य उत्पत्तिः अपि प्रकृतेः एव गोदात् अभवत्। अस्माकं ऋषयः मुनयश्च नगरप्रदेशात् दूरं गत्वा वनेषु पर्वतगुहासु तपः ध्यानं च कृत्वा तं धर्मं प्रतिष्ठितवन्तः।
‘सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः’ इति सन्देशं ददाति सनातनधर्मः, यः प्रकृतौ एव ईश्वरदर्शनं कृत्वा तस्याः पूजनं पोषणं च करोति।”
स्वामी विज्ञानानन्दः अवदत् —
“सनातनधर्मे पञ्चमहाभूतानां पूजनं च संरक्षणं च विधानतः अस्ति।
पृथ्वीमाता इति उच्यते, यतः तस्या गोदात् एव वनस्पतयः जीवाः च उत्पद्यन्ते।
अग्निदेवः अपि पूज्यते, यः सृजनं करोति, संहारं च। अग्नेः साक्षिणा एव विवाहः सम्पद्यते, अग्निना एव अन्त्यसंस्कारः अपि क्रियते। अग्नौ शुद्धघृतं औषधद्रव्याणि च आहुय प्राकृतं वातावरणं पवित्रं भवति। तस्मात् सनातनधर्मः अग्नेः पूजकः अपि अस्ति, तस्य रक्षकः अपि।”
स्वामी अवदत् —
“जलमेव जीवनस्य आधारः। जलविना जीवनस्य कल्पना अपि न शक्या। ‘जल है तो कल है, जल ही जीवन है’ इत्येते वाक्यानि सनातनधर्मस्य एव उपदिष्टानि। धर्मः जलसंरक्षणस्य मार्गं प्रदर्शितवान्, वर्तमानसरकाराः अपि तस्मिन् कार्यं कुर्वन्ति। अतः सर्वे जनाः जलस्य दुरुपयोगं न कुर्वन्तु, अपि तु जलसंरक्षणे प्रयत्नं कुर्वन्तु।”
तत्पश्चात् अवोचत् यत्
“प्रकृतेः संरक्षणाय वायुः वरदानरूपेण मन्यते। ऑक्सिजनः प्राणवायुः इति कथ्यते, या वनस्पतेः जीवेषु गच्छति। बहवः वृक्षाः दिने ऑक्सिजनं विसृजन्ति, रात्रौ तु कार्बनडाइऑक्साइडं। किन्तु पीपलवटवृक्षौ दिनरात्रं ऑक्सिजनं निर्मितवन्तौ। अतः एव तौ वृक्षौ सनातनधर्मे देवतारूपेण पूज्यौ, यतः कोऽपि तौ न छिद्यात्।”
अन्ते स्वामिना उक्तं यत्“प्राणिनां मध्ये सद्भावना वर्धेत्, विश्वस्य कल्याणं भवेत् — एषा एव सनातनधर्मस्य विचारधारा, या सम्पूर्णस्य सृष्टेः कल्याणं करोति।”
---------------
हिन्दुस्थान समाचार