केंद्रीय विद्यालयस्य क्षेत्रीय संगठनस्य36तमायाः युवा संसद प्रतियोगितायाः मंत्री अकरोत् शुभारंभम्
देहरादूनम्, 13 अक्टूबरमासः (हि.स.)। केन्द्रीय विद्यालय संगठनस्य स्थानीय क्षेत्रीय कार्यालयस्य ३६मा युवा संसद प्रतियोगितायाः शुभारंभः सोमवासरे मंत्रिमंडलीयेन मंत्रिणा गणेश जोशिना दीपप्रज्ज्वलनं कृत्वा विहितः। देहरादूनस्थे हाथीबड़कला केन्द्रीय विद्
केंद्रीय विद्यालयस्य क्षेत्रीय संगठनस्य36तमायाः युवा संसद प्रतियोगितायाः मंत्री अकरोत् शुभारंभम्


देहरादूनम्, 13 अक्टूबरमासः (हि.स.)।

केन्द्रीय विद्यालय संगठनस्य स्थानीय क्षेत्रीय कार्यालयस्य ३६मा युवा संसद प्रतियोगितायाः शुभारंभः सोमवासरे मंत्रिमंडलीयेन मंत्रिणा गणेश जोशिना दीपप्रज्ज्वलनं कृत्वा विहितः।

देहरादूनस्थे हाथीबड़कला केन्द्रीय विद्यालये संख्या २ इत्यस्मिन् विद्यालये अद्य आरभ्य प्रतियोगिता १५ अक्टूबर पर्यन्तं चलिष्यति।

प्रतियोगितायाम् उत्तराखण्डस्य ४५ केन्द्रीय विद्यालयेषु चयनिताः ८ श्रेष्ठ विद्यालयस्य टीमानि भागं गृह्णन्ति, येषु केन्द्रीय विद्यालय पिथौरागढ़, बनबासा, हल्द्वानी, उत्तरकाशी, ऋषिकेश, रायवाला १, हाथीबड़कला, ITBP देहरादून च सम्मिलिताः।

प्रत्येकं दलस्य सुमारे ५५ विद्यार्थी प्रतिभागं कुर्वन्ति, यः स्थानीय, राज्य, राष्ट्रीय च अंतरराष्ट्रीय विषयेषु स्वविचारान् प्रस्तुत्यन्ति।

प्रतियोगितायाः विजेता टीम देहरादून संभागस्य प्रतिनिधित्वं राष्ट्रीयस्तरे करिष्यति, यत्र देशस्य २५ क्षेत्रीय कार्यालयेषु सर्वश्रेष्ठ दलानि भागं गृह्णन्ति।

३६मा युवा संसद प्रतियोगितायाः शुभारंभे कैबिनेट मंत्री गणेश जोशी उक्तवन्तः यत् –

युवा संसदादीनि मंचानि राष्ट्रस्य लोकतांत्रिक चिन्तनम्, संवादः च नेतृत्वक्षमत्वं च दृढीकुर्युः।

अस्मिन् अवसरे केन्द्रीय विद्यालयस्य क्षेत्रीय उपायुक्त डॉ. सुकृति रैवाणी सर्वेभ्यः प्रतियोगि छात्र-छात्रेभ्यः शुभकामनाः प्रदत्ताः।

उद्घाटनकार्यक्रमे मुख्य निर्णायकः केवी ONGC देहरादून प्राचार्य सुशील कुमार धीमान उपस्थितः। कार्यक्रमस्य संचालनं हाथीबड़कला संख्या २ प्राचार्य विजय नैथानी इत्यस्य निर्देशनं कृतम्।

---

हिन्दुस्थान समाचार