दुर्गापुर गैंगरेप कांडे भाजपायाः आरोपः - ‘ममता रात्रौ सार्धद्वादशवादनं यावत् पीड़ितायाः बहिर्वासविषये सत्यम् उक्तम्’
कोलकाता, 13 अक्टूबरमासः (हि.स.)।दुर्गापुरे घटितं यत् ओडिशा-राज्यस्य 23 वर्षीयाया: एम्.बी.बी.एस्. छात्रया सह सामूहिकबलात्कारप्रकरणे पश्चिमबङ्गराज्यस्य राजनैतिकपरिस्थितिं कम्पयामास। भाजपाने आरोपितवन्तः यत् मुख्यमन्त्री ममता बनर्जी एतस्य घटनायाः तथ्या
अमित‌ मालवीय


कोलकाता, 13 अक्टूबरमासः (हि.स.)।दुर्गापुरे घटितं यत् ओडिशा-राज्यस्य 23 वर्षीयाया: एम्.बी.बी.एस्. छात्रया सह सामूहिकबलात्कारप्रकरणे पश्चिमबङ्गराज्यस्य राजनैतिकपरिस्थितिं कम्पयामास। भाजपाने आरोपितवन्तः यत् मुख्यमन्त्री ममता बनर्जी एतस्य घटनायाः तथ्यानि गोपयितुं, पीडितायाः एव दोषारोपणं च कर्तुं प्रयतन्ते।भाजपाया: आई.टी. विभागस्य प्रमुखः अमित् मालवियः सोमवासरस्य प्रातः “एक्स्” इत्यस्मिन् सामाजिकजाले लेखं प्रकाशितवान्, यस्मिन् सः उक्तवान् यत् ममता बनर्जी पीडितायाः निर्गमनकालं विषये “असत्यं उक्तवती”। तेन अभिहितं यत् मुख्यमन्त्रिणा उक्तम् आसीत् यत् छात्रा रात्रौ द्वादशार्धे परिसरात् निर्गता आसीत्, किन्तु वैद्यकीयमहाविद्यालयस्य अधिकृतदलेख्यानुसारं सा सायं काल एवान्यत् अष्टवादने एव निर्गता। मालवियेन लिखितं — “आई.क्यू. सिटि वैद्यकीयमहाविद्यालयस्य अभिलेख्यनुसारं पीडिता न रात्रौ द्वादशार्धे, अपितु सायं अष्टवादने एव निर्गता आसीत्। एषः समयः सर्वथा सामान्यः आसीत्, किन्तु मुख्यमन्त्रिणा असत्यं उक्त्वा जनान् भ्रमिताः कृताः।सः पुनः आरोपं कृतवान् यत् ममता बनर्जी अपराधस्य उत्तरदायित्वं निजीमहाविद्यालये आरोपयितुम् इच्छन्ति, यद्यपि अस्य कारणं राज्यस्य विधिव्यवस्थायाः विफलता आसीत्। मालवियेन उक्तं — “महाविद्यालयस्य समीपप्रदेशः दीर्घकालात् असामाजिकक्रियाणां केन्द्ररूपेण प्रसिद्धः आसीत्, तत्र पर्याप्तदीपप्रकाशः पुलिसगश्च नासीत्। एषः सम्पूर्णं प्रशासनिकलापरवाह्याः परिणामः अस्ति।सः एव आरोपितवान् यत् मुख्यमन्त्री न्यायस्य स्थाने राजनैतिकगणनां कुर्वन्ति। मालवियेन लिखितं — “यदि मुख्यमन्त्री समुदायविशेषस्य नेतृभिः सह समन्वयं कृत्वा विषयं दुर्बलयन्ति, तर्हि तत्र आश्चर्यं न स्यात्। तस्याः कृते नारीणां मर्यादा सर्वदा राजनैतिकहितस्य पृष्ठे तिष्ठति।एवमेव भाजपानेता प्रदीपभण्डारी अपि ममता बनर्जीं प्रति आरोपं कृतवान् यत् सा बंगालस्य नारीणां गौरवेण सह समझौतं कृतवती। सः “एक्स्” इत्यस्मिन् लिखितवान् — “ममता बनर्जीस्य असत्यं प्रकाशं प्राप्तम्। तया उक्तं यत् छात्रायाः रात्रौ द्वादशार्धे निर्गमनं न कर्तव्यम्, किन्तु अभिलेखः दर्शयति यत् अपराधः सायं अष्टवादने एव जातः। मुख्यमन्त्रिणी गृहकार्यालयस्य च पदद्वयं त्यक्तुं उचितम्।एतेषु परिस्थितिषु विधानसभायां विपक्षनेता शुभेन्दु अधिकारी सोमवासरे दुर्गापुरं गत्वा पीडितायाः परिवारं मिलिष्यति।मुख्यमन्त्रिणः ममता बनर्जी तस्याः वक्तव्यस्य विषये घोरं विरोधं सह कष्टं अनुभवति। सा पत्रकारैः सह संवादे उक्तवती — “निजीसंस्थाभिः रात्रौ छात्रानां निर्गमनाय अनुमतिः न देया” इति, तथा “कन्याभ्यः अपि सावधानता आवश्यकाः” इति। सा अपि उक्तवती यत् “कन्याभिः रात्रौ बहिर्गमनं न कर्तव्यम्।” विपक्षदलैः नारीअधिकारसंस्थाभिः च एतत् वक्तव्यं पीडितायाः प्रति दोषारोपणरूपेण निरूपितम्, तच्च कठोरं निन्दितम्।विवादस्य वर्धने मध्ये ममता बनर्जी स्पष्टीकरणं दत्तवती — “मम वचनानि राजनैतिकहेतोः विकृतानि भवन्ति।” सा उक्तवती — “यूयं प्रश्नान् पृच्छथ, अहं उत्तरं ददामि, परन्तु मम शब्दाः विकृताः प्रदर्श्यन्ते। अहं सरलतया भाषे, किन्तु कोऽपि श्रोतुम् इच्छति न।”

हिन्दुस्थान समाचार