षड्धा मुख्यमंत्री वीरभद्र सिंहो जनतायाः हृत्सु निर्मितं स्थानं, आनीतं धर्मांतरणविधेयकम्
शिमला, 13 अक्टूबरमासः (हि.स.)।यदि हिमाचलप्रदेशस्य राजनीतौ कोऽपि नेता समर्पणस्य, जनसेवायाः, विकासस्य च प्रतीकः इति मन्येत, तर्हि सः एव स्वर्गीयः वीरभद्रसिंहः इति नाम प्रसिद्धम्। षट्‌वारं मुख्यमन्त्रिपदे आसीनः वीरभद्रसिंहः न केवलं कांग्रेस्-दलस्य प्र
वीरभद्र सिंह की प्रतिमा


शिमला, 13 अक्टूबरमासः (हि.स.)।यदि हिमाचलप्रदेशस्य राजनीतौ कोऽपि नेता समर्पणस्य, जनसेवायाः, विकासस्य च प्रतीकः इति मन्येत, तर्हि सः एव स्वर्गीयः वीरभद्रसिंहः इति नाम प्रसिद्धम्। षट्‌वारं मुख्यमन्त्रिपदे आसीनः वीरभद्रसिंहः न केवलं कांग्रेस्-दलस्य प्रमुखतमः नेता आसीत्, अपि तु सः एव सः राजनैतिकशिल्पी आसीत् यः हिमालयप्रदेशस्य राजनैतिकं क्षेत्रं जनभावनाभिः विकासेन च संयोजितवान्।

वीरभद्रसिंहः प्रथमवारं 1983 तमे वर्षे मुख्यमन्त्री आसीत्, यावत् 1985 तमे वर्षपर्यन्तम्। ततः 1985–1990, 1993–1998, 2003–2007, तथा 2012–2017 इत्येवं षट्‌वारं सः प्रदेशस्य शासनं वहितवान्। 1998 तमे वर्षे चतुर्थवारं शपथं कृतवान्, किन्तु राजनैतिकपरिवर्तनात् तत्सरकारा अल्पकालिका जाता। स्वस्य एकविंशतिवर्षपर्यन्तं कार्यकालेन सः हिमाचलप्रदेशं आधुनिकमार्गे प्रवर्तितवान्। मार्गनिर्माणम्, शिक्षासंस्थापनानि, आरोग्यसेवाः, ग्रामविकासयोजनाश्च—एतेषां विकासेन राज्यं नूतनसोपानं प्राप्तवान्।

वीरभद्रसिंहस्य गृहद्वारं सर्वदा जनानां कृते मुक्तम् आसीत्। कोऽपि जनः रिक्तहस्तः न प्रत्यागच्छत्। मुख्यमन्त्रिपदेऽपि सः सदा सरलः, विनीतः, जनसेवायां समर्पितश्च आसीत्। 2012–2017 इत्यस्य अन्तिमकार्यकाले, यदा सः अष्टाशीतिवर्षीयः आसीत्, तदा अपि तस्य कर्मठता, द्रुतनिर्णयशक्ति, चेष्टाशीलता च अद्भुता आसीत्। सः प्रति दिनं अनेके जिलाः परिभ्रम्य, शीघ्रं निर्णयान् गृह्णाति स्म, रात्र्यन्ते पर्यन्तं च कार्याणि सम्पादयति स्म।

धर्मविषयेऽपि वीरभद्रसिंहस्य दृढाः मतयः आसन्। सः एव देशस्य प्रथमः मुख्यमन्त्री आसीत् यः धर्मपरिवर्तनविरोधिनियमं प्रवर्तितवान्। तस्य मतं आसीत्—अन्यधर्मपरिवर्तनं न योग्यं, ततः अस्य नियमस्य कठोरं पालनं कृतवान्। सः अपि अयोध्यायां राममन्दिरनिर्माणस्य समर्थनं कृतवान्, धार्मिकसमरसतायाः स्थापनाय तेन एवम् उक्तम्।

वीरभद्रसिंहस्य राजनैतिकपरिपक्वता तस्य व्यवहारकथाभ्यः ज्ञायते। 2014 तमे वर्षे लोकसभानिर्वाचनेषु कांग्रेस् दलस्य पराजयात् परं हिमाचलविधानसभायाः सत्रे एकः विपक्षीयभाजपानेता “जय श्रीराम” इति तं तर्जयामास। सर्वे मौनम्। वीरभद्रसिंहः स्मितपूर्वकं उत्थाय प्राह—“जय हनुमान”। ततः सर्वे सभ्यान् हसितवन्तः। एष एव तस्य विनम्रः, चतुरः, संयमितश्च स्वभावः।

यद्यपि सः कांग्रेस्-दलस्य वरिष्ठतमः नेता आसीत्, तथापि प्रधानमन्त्रिणा नरेन्द्रमोदिना सह तस्य सौहार्दसंबन्धाः आसन्। राजनैतिकविरोधेषु अपि सः परस्परसम्मानस्य संवादस्य च परम्परां रक्षितवान्। अतः भाजपादलस्य अपि अनेकाः नेता तस्य व्यक्तित्वस्य प्रशंसा कुर्वन्ति स्म।

हिमाचलस्य सर्वजनप्रियः – कांग्रेस्-दलस्य प्रतीकः

वीरभद्रसिंहः कांग्रेस्-दलस्य युगयुगे नेतृत्वं कृतवान्—इन्दिरागान्धी, राजीवगान्धी, पी.वी. नरसिंहराव, मनमोहनसिंह इत्यादीनां कालपर्यन्तम्। सः एव कांग्रेस्-दलस्य मुखः, जनानां कृते आशाकिरणश्च आसीत्।

संक्षेपेण—वीरभद्रसिंहः हिमाचलप्रदेशस्य राजनैतिकजगति समर्पणस्य, सेवायाः, विका

सस्य च अमरप्रतीकः आसीत्।

---------------

हिन्दुस्थान समाचार