सांसद चौधरी षड्जनजातीनां याचनायाः समर्थनम्
गुवाहाटी, 13 अक्टूबरमासः (हि.स.)। अस्मिन राज्ये कालेऽस्मिन् षष्ठः जनजातयः जनजात्याः दर्जायै प्रार्थयन्तः सन्ति, तेषु सम्बन्धिनि राजनैतिकानि वक्तव्याणि च अतिशयेन प्रवर्तन्ते। यः लम्बकालेषु जनजात्याः दर्जायै संघर्षं कुर्वन् आसीत्, सः षष्ठः जनजातयः र
सांसद चौधरी षड्जनजातीनां याचनायाः समर्थनम्


गुवाहाटी, 13 अक्टूबरमासः (हि.स.)। अस्मिन राज्ये कालेऽस्मिन् षष्ठः जनजातयः जनजात्याः दर्जायै प्रार्थयन्तः सन्ति, तेषु सम्बन्धिनि राजनैतिकानि वक्तव्याणि च अतिशयेन प्रवर्तन्ते। यः लम्बकालेषु जनजात्याः दर्जायै संघर्षं कुर्वन् आसीत्, सः षष्ठः जनजातयः राज्यस्य शासनम् उपरि दबावं कृत्वा चालयन्ति; किन्तु जनजात्याः दर्जं प्राप्य तेषां समाजः अपि विरोधं प्रकटयति। राज्यस्य सत्ताधारी पार्टी भाजपा अपि आन्दोलनं कुर्वत्सु समाजे स्वसमर्थनं प्रदर्शयति।

“यदि षष्ठः जनजातयः जनजात्याः मान्यतां प्राप्नुवन्ति तर्हि असली जनजातयः नष्टाः स्युः।” इति टिप्पणी ट्राइबल् संघस्य सचिवेन आदित्येन खाखलारीद्वारा कृतमासीत्, यस्य सम्बन्धे बरपेटायाः सांसदः फणीभूषणः चौधरी प्रतिक्रिया व्यक्तवान्। सांसदः उक्तवान् – “षष्ठः जनजातयः जनजातिगतकरणाय आवश्यकाः सन्ति, अतः अहं, जनप्रतिनिधेः रूपेण, यत् करणीयं स्यात् तत् याचामि च करिष्यामि।”अतएव, कमतापुर् स्वायत्त परिषदस्य कार्यकारिसदस्यः प्रदीपः राय तथा आक्रासु अध्यक्षः दीपेनः राय अपि खाखलारीस्य प्रकारस्य टिप्पण्याः अस्वीकार्यतां प्रतिपादयन्ति। ते अपि आरोपयन्ति यत् सरकार् आदित्यखाखलारी इव व्यक्तीन् एषा प्रकारेण उपयोक्तुमिच्छति।एतेषु परिस्थितिषु सांसदः फणीभूषणः चौधरी खाखलारीस्य टिप्पण्याः खण्डयन् मोरान्, मटक्, कोच-राजबंशी, सुतिय, अहोम् च चाय जनजात्यः समाजस्य समर्थनं जनजात्याः अधिकाराय संघर्षे प्रदर्शयति।

हिन्दुस्थान समाचार